mchi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchi ba
* kri. (varta., bhavi.)
  1. gacchati — bdag nyid mchi'o ahameva gacchāmi vi.va.179ka/1.60; tenārthena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati a.sā.17ka/10; yāti — pūja kṛtva sugatānurūpato dharma śrutva virajaṃ mahāmuneḥ yānti kṣetra svaka hṛṣṭamānasā rā.pa.229kha/122; skyabs su mchi śaraṇaṃ yāmi bo.a.2.48; prayāti — prayāti tatra tu svairī yatra mṛtyoragocaraḥ śa.bu.89; vrajati — anyaṃ ca deśaṃ vraji so sudūram sa.pu.44ka/76; upaiti — ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke bo.a.6.125
  2. āgacchati — kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ kā.vyū.206ka/263; upasaṃkrāmati — anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṃkrāmanti kā.vyū.236kha/299;
  • saṃ. = 'gro ba gamanam — trāṇārthaṃ śaraṇārtham gamanaṃ tadājñāparipālanam bo.pa.29; kramaḥ — prāptakramo'yaṃ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ jā.mā.261/151; upasaṃkramaṇam lo.ko.747.

{{#arraymap:mchi ba

|; |@@@ | | }}