mchod 'os

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchod 'os
= mchod par 'os pa
  • vi.
  1. pūjyam — sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā bo.a.
  2. 111; priyo'sau manāpo gururbhāvanīyaḥ pūjyaḥ praśasyaḥ vi.sū.15ka/17; mānyam — kanyāvihīnāni kulāni puṇyairbhavanti mānyānyabhimānabhājām a.ka.106.9; pūjārham — sarvasarāgapūjārhatvāccārhanniti siddhaṃ bhavati abhi.bhā.17ka/971; varārham — satataṃ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ vi.va.126kha/1.16; bahumatam — priyastvamupakāritvāt…bahumato guṇaiḥ śa.bu.100; pūjitam — viśuddhānyaviruddhāni pūjitānyarcitāni ca śa.bu.131; abhyarhitam — satye sādhau vidyamāne praśaste'bhyarhite ca sat a.ko.3.3.83
  3. ārhataḥ ma.vyu.3531; ta.pa.;
  • saṃ. = nyi ma arkaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ…vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ a.ko.1.3.29.

{{#arraymap:mchod 'os

|; |@@@ | | }}