mdangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdangs
ojaḥ — gnod sbyinmdangs 'phrog pa lnga ojohārāḥ pañca yakṣāḥ jā.mā.37ka/43; kāntiḥ — mdangs gsal ba can bde gshegs pad ma'i ngang tshul dīptakāntiḥ sugatakamalaśīlaḥ ta.pa.331ka/1130; tejaḥ — mi ma yin pa rnams mdangs 'phrog pa amanuṣyāstejo haranti la.a.154kha/101; ābhā — ut+pa la sngon po rab rgyas nags kyi mdangs// utphullanīlotpalakānanābham a.ka.334ka/42.21; prabhā — mi snang bdag po dpal dang ldan/ /'dzam bu'i gser gyi mdangs 'drar 'gyur// bhavet…antarddhānādhipaḥ śrīmān jāmbūnadasamaprabhaḥ gu.sa.126kha/79; dra.rgyal pomig dang bzhin gyi mdangs lhag par gsal bar gyur rājā…adhikataranayanavadanaprasādaḥ jā.mā.43ka/50.

{{#arraymap:mdangs

|; |@@@ | | }}