me

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me
* saṃ.
  1. agniḥ — me dang du ba de dag ba lang gi lci ba'i bud shing las byung ba'i phyir ‘gomayendhanaprabhavāvetāvagnidhūmau’ iti ta.pa.34kha/517; vahniḥ — ci ltar mngon sum du me bsreg bya sreg par dmigs pa la yathā pratyakṣeṇopalabdho vahnirdāhyaṃ dahat pra.a.30kha/35; analaḥ — dus mtha'i me bzhin yugāntakālānalavat bo.a.2kha/1.14; pāvakaḥ — me 'bar mthong nas dṛṣṭvā jvalitaṃ pāvakam a.ka.212ka/87.23; me la 'khrul pa med par ni/ /du ba'i bdag nyid skya bo mthong// dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān ta.sa. 4ka/62; vaiśvānaraḥ — me rnam pa gsum ni lho'i me dang khyim bdag gi me dang mchod sbyin gyi me'o// vaiśvānarastrividhaḥ — dakṣiṇāgniḥ, gārhapatyaḥ, āhavanīya iti vi.pra.139ka/3.75; jvalanaḥ — ji ltar ral gri me sogs kyis/ /de yi ngo bo ma yin yang/ /bcad sreg sogs byed yathā'sijvalanādayaḥ atādrūpye'pi kurvanti chedadāhādi ta.sa.73ka/683; dahanaḥ — me dang khyim la sogs pa shing gis bsgrub par bya ba'i don bya ba dahanagṛhādikāṃ kāṣṭhasādhyāmarthakriyām pra.vṛ.284ka/26; hutabhuk — me yi 'bras bu du ba ste// kāryī dhūmo hutabhujaḥ pra.vā.96ka/3.34; hutāśanaḥ — rjes dpog rigs pa ma yin te/ /skya bo'i rdzas las me bzhin no// na yuktānumitiḥ pāṇḍudravyādiva hutāśane pra.vā.108ka/1.14; hutāśaḥ — mi dbang bu mo lag par lag bkod cing/ /bag ma'i bsreg rdzas me la rnam par bkod// narendrakanyākarasaktapāṇirvivāhahavyāvahitaṃ hutāśam a.ka.124kha/65.71; hutavahaḥ — rab tu tsha ba'i me yis bzhus pa'i zangs zhun lus la blugs gyur pa hutavahatāpavidrutakatāmraniṣiktatanuḥ bo.a.22ka/7.45; kṛśānuḥ — mya ngan me ni 'bar ba yis/ /khyabde// sā… dīptena vyāptā śokakṛśānunā a.ka.206ka/23. 35; śikhī—lan tshwa'i chu'i dkyil 'khor de las g.yas dang g.yon du me dang rlung gi dkyil 'khor 'bum phrag gnyis su 'gyur ro// tasmāt kṣārodakavalayāt savyāvasavye śikhivāyuvalayaṃ dvilakṣaṃ bhavati vi.pra.166kha/1.11; citrabhānuḥ — gser la sogs pa'i zhu ba la sogs pa'i mtshan nyid kyi khyad par me las 'gyur ba yin na yang suvarṇādervā dravatā lakṣaṇaviśeṣāsādane'pi citrabhānoḥ pra.a.61ka/70; kṛṣṇavartmā—de ltar lkog gyur me la ni/ /du ba las ni dran pa yin// yathā'sti dhūmātsmaraṇaṃ parokṣe kṛṣṇavartmani pra.a.140kha/486; dhūmaketuḥ — kha cig nime 'byin pa dang kecid… dhūmaketūnutsṛjantaḥ la.vi.150kha/222; karkaḥ śrī.ko.164ka; kaḥ — kaHni tshangs pa rlung nyi ma/ /me dang gshin rje bdag nyid dang/ /gsal ba dang ni 'gro ba la'o// śrī. ko.164ka
  2. āgneyam, digbhedaḥ — de bzhin du shar dang nub dang rlung dang me dang bden bral dang dbang ldan du'o// evaṃ pūrvāparaṃ vāyavyāgneyaṃ rnaiṛtyeśānam vi.pra. 166kha/1.11; agniḥ — dbang ldan du ni pu k+ka sI/ /mer ni de bzhin ri khrod ma// aiśānyāṃ pukkasī khyātā'gnau śavarī kīrtitā he.ta.11ka/32
  3. tejaḥ — nang gi me'i khams gang zhe na ādhyātmikastejodhātuḥ katamaḥ śi. sa.137ka/132; śrā.bhū.82kha/214
  4. = gsum śikhī — me zhes pa de'i 'og tu gsum mo// śikhīti tato'dhaḥ trayaḥ vi.pra.177kha/1.32
  5. śikhā—dro ba dang du ba dang me yang 'byung ngo// ūṣmā dhūmaḥ śikhā vā niścarati sa.du.116ka/194; jvālā — dper na me 'gro'o/ /sgra 'gro'o zhes 'gro ba'i sgrar brjod pa yathā jvālā gacchati,śabdo gacchatīti gacchatiśabdābhidhānam abhi. sphu.325ka/1218;
  • pā. tejaḥ
  1. mahābhūtaviśeṣaḥ — 'byung ba dag ni sa khams dang/ /chu dang me dang rlung khams rnams// bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.2ka/1.12; stsogs pa'i sgras chu dang me dang rlung bzung ste/ 'byung ba chen po bzhi po dag go// ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.72kha/41
  2. tattvabhedaḥ — sa dang chu dang me dang rlung/ /zhes bya ba ni de nyid yin no// pṛthivyāpastejo vāyuriti tattvāni pra.a.47ka/54
  3. dhātubhedaḥ — khams drug gsungs pa ni/ sa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa zhes bya ba rnams so// ṣaḍ dhātava uktāḥ—pṛthivyaptejovāyvākāśavijñānākhyāḥ pra.pa.43kha/51
  4. (vai.da.) dravyapadārthabhedaḥ — rnam pa dgu zhes bya ba ni/ mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o// navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231;
  • nā.
  1. analaḥ i. buddhaḥ — lag bzang dangme dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ…analaḥ…śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5 ii. nṛpaḥ —lho phyogs kyi rgyud 'di nyid na grong khyer ta la'i rgyal mtshan zhes bya ba yod de/ de na rgyal po me zhes bya ba 'dug gis idamihaiva dakṣiṇāpathe tāladhvajaṃ nāma nagaram tatra analo nāma rājā prativasati ga.vyū. 22ka/119
  2. agniḥ i. = me lha devaḥ — me dgug pa'i sngags so// agnyāvāhanamantraḥ he.ta.14ka/44; me dga' ba'i sngags so// agnisantoṣaṇamantraḥ he.ta.14ka/44; vaiśvānaraḥ ma.vyu.3160 (55kha) ii. narakaḥ — de bzhin du me'i dkyil 'khor la dmyal ba'i gnas gnyis te/ me'i dmyal ba gcig dang/ de'i steng du du ba mi bzad pa'i dmyal ba'o// evamagnivalaye narakadvayam; agninarakamekam, tadupari tīvradhūmranarakam vi.pra.166ka/1.10; haviḥ — de'i 'og tu mi bzad pa'i du ba ni bzhi pa'o// me ni lnga pa ste tsha ba'i dmyal ba gnyis so// tatastīvradhūmranarakaścaturtho havirapi pañcama iti uṣṇanarakadvayam vi.pra.169kha/1.15
  3. vahniḥ, dikpālaḥ — indro vahniḥ pitṛpatirrnaiṛto varuṇo marut kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt a.ko.133ka/1.3. 2
  4. vaiśvānaraḥ, kaviḥ — rgyas pa'i snyan ngan b+hA ra ta dang/ me'i snyan ngag bsgom pa'i chos dang vyāsakāvyaṃ bhāratam, vaiśvānarakāvyaṃ bhāvanādharmaḥ vi.pra.272ka/2.96
  5. analā, rākṣasī — de nas srin mo 'phyang ma zhes bya ba dangsrin mo me zhes bya ba dang atha khalu lambā ca nāma rākṣasī…aca (?na)lā ca nāma rākṣasī sa.pu.148kha/234.

{{#arraymap:me

|; |@@@ | | }}