mgo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mgo
# = mgo bo śīrṣam, mastakam — nīlā bhujaṃgā iva naikaśīrṣāḥ jā.mā.161/93; śiraḥ — gang zhig dman pa rnams ni khyod la mgos 'dud ya eva dīnāḥ śirasā natena te kā.ā.3.42; mastakaḥ, o kam — tena karmavipākena cakraṃ vahati mastake a.śa.102ka/92; uttamāṅgam vi.va.154kha/1.42; varāṅgam śrī.ko.174ka; kam he.ta.21kha/70; mūrdhā a.ka.6.25; muṇḍam sa.du.225/224; mauliḥ — eṣa niḥśeṣabhūpālamauliviśrāntaśāsanaḥ a.ka.4.56; vadanam — ngo tsha bas mgo ni smad vrīḍāvanatavadanā jā.mā.335/195; mukham — mgo smad avāṅmukhaḥ jā.mā.266/154
  1. = rtse mo śiraḥ, śikharam — śiro'graṃ śikharaṃ vā a.ko.2.4.12; mastakaḥ, o kam — nub kyi ri mgo astamastakaḥ kā.ā.1.82; kūṭaḥ, o ṭam — sprin chen po'i mgo ltar mahadabhrakūṭavat a.śa.13kha/12
  2. = thog ma ādiḥ, prārambhaḥ — ‘rūpaṃ ced bhikṣavaḥ’ ityasya sūtrasya ayamāditaḥ pāṭhaḥ ‘rūpamanityamanāgatam…’ abhi.sphu.113ka/804;
  3. (nā.) mṛgaśirā, nakṣatram — aṣṭāviṃśat ṛkṣāṇi bhavanti… prathamaśalākāyāṃ rohiṇī, dvitīyāyāṃ mṛgaśirā vi.pra.236ka/2.37
  4. mārgaḥ, mārgaśīrṣamāsaḥ — mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ a.ko.1.4.15; mārgaśīrṣaḥ vi.pra.193kha/.

{{#arraymap:mgo

|; |@@@ | | }}