mi'i dbang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi'i dbang po
narendraḥ
  1. = rgyal po nṛpaḥ — gser ltar dag pa mi yi dbang po'i bu/ /pad rdzing dpal gyi pad ma'i 'dab 'dra'i spyan// narendrasūnuḥ kanakāvadātaḥ śrīpadminīpadmapalāśanetraḥ a.ka.50kha/59.6; nareśvaraḥ — bA rA Na sIr mi yi dbang/ /dbang po'i sde chen zhes pa byung// mahendrasenanāmā'bhūd vārāṇasyāṃ nareśvaraḥ a. ka.255ka/30.3; a.ka.180kha/20.63; manujendraḥ — mi yi dbang po'i snying stobs ni/ /rab rgyas de mthong lha dbang gis/ /srin po'i gzugs ni yongs btang nas/ /thal mo sbyar nas de la smras// manujendrasya devendrastaddṛṣṭvā sattvamūrjitam rakṣorūpaṃ parityajya tamuvāca kṛtāñjaliḥ a.ka.25kha/3.73; manujeśvaraḥ— sngon med dge mtshan ldan pa de/ /mthong nas mi yi dbang po ni/ /skad cig mig ni 'dzum bral bas/ /lha nyid thob pa bzhin du gyur// apūrvakautukavatīṃ tāṃ dṛṣṭvā manujeśvaraḥ amaratvamiva prāpa nirmimeṣekṣaṇaḥ kṣaṇam a. ka.142kha/68.18; manuṣyendraḥ — rgyal po'i bu rkang bkra la sogs pa'ang sngon gyi tshe rabs la sha za ba'i nyes pa'i bag chags kyis mi'i dbang por gyur kyang sha za bar gyur ro// kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan la.a.155kha/102; nṛpaḥ — mi yi dbang pos sra ba'i mdas bsnun kyang/ /yid ni yongs su gnod par sems ma gyur// dṛḍhabāṇahatena nṛpeṇa naiva manaḥ paridūṣitamāsīt rā.pa.237kha/133
  2. = sangs rgyas buddhaḥ — mi dbang seng ge'i 'gram pa rang byung bim pa'i sgros// siṃhahanu narendro bimboṣṭhaḥ svayambhūḥ rā.pa.249kha/150.

{{#arraymap:mi'i dbang po

|; |@@@ | | }}