mi'i mgon po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi'i mgon po
# = rgyal po naranāthaḥ, nṛpaḥ — bder bzhugs de bzhin gshegs pa la/ /mi yi mgon pos rab smras pa// sukhopaviṣṭaṃ provāca naranāthastathāgatam a.ka.350ka/46.35; ri mo mthong ba nyid kyis ni/ /mig dag yongs 'dris mi yi mgon/ /de yis mthong nas skad cig ni/ /skyengs pa dang bcas sa la bltas// sā citradarśanenaiva dṛṣṭvā paricitaṃ dṛśoḥ naranāthaṃ savailakṣyala(?)kṣaṇaṃ kṣitimaikṣata a.ka.182ka/20. 81; de skad mi mgon gyis brjod pa/ /blo ldan snying la reg pa'i tshig/ /thos nas blon po chen po yis/ /sa yi bdag la lan gsol ba// ityuktaṃ naranāthena hṛdayasparśi dhīmatām vacaḥ śrutvā mahāmātyaḥ pratyabhāṣata bhūpatim a.ka.28kha/53.17
  1. = sangs rgyas naranāyakaḥ, buddhaḥ — 'jam dpal ci yi phyir na 'di lta bu/ /mi yi mgon pos 'od zer 'dirab tu btang// kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena sa.pu. 5ka/3; sa.pu.11ka/16; dra. mi'i 'dren pa/

{{#arraymap:mi'i mgon po

|; |@@@ | | }}