mi zad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi zad pa
* kri. kṣayaṃ na yāti — byang chub sems kyi ljon shing rtag par yang/ /'bras bu 'byin pas mi zad 'phel bar 'gyur// satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ bo.a.2kha/1.12;
  • vi.
  1. akṣayaḥ — mi zhum pa'i go cha 'di ni byang chub sems dpa'i go cha mi zad pa zhes gsungs so// ityanavalīnaḥ sannāho'yaṃ bodhisattvasya akṣayaḥ sannāhaḥ śi.sa.156ka/150; avyayaḥ — rten cing 'brel bar 'byung bami zad pa dang rnam par ma zhi ba'i rang bzhin du mthong ba pratītyasamutpādaṃ… avyayamavyupaśamasvabhāvaṃ paśyati śi.sa.127kha/123
  2. akṣayaḥ, saṃkhyāviśeṣaḥ ma.vyu.7793 (110ka);
  • saṃ. = mi zad pa nyid akṣayatā — de la zhi gnas mi zad pa gang zhe na/ gang sems zhi ba dang tatra katamā śamathākṣayatā? yā cittasya śāntiḥ śi. sa.68ka/67;
  • pā. avyayam — viśeṣyanighnaiḥ saṅkīrṇairnānārthairavyayairapi liṅgādisaṃgrahairvargāḥ sāmānye vargasaṃśrayāḥ a.ko.205kha/3.1.1; yāni ca liṅgavibhaktihīnāni śabdarūpāṇi tānyavyayāni a.viva.3.
  1. 1; pāramparyopadeśe syādaitihyamitihāvyayam a. ko.181kha/2.7.12.

{{#arraymap:mi zad pa

|; |@@@ | | }}