mig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mig
* saṃ.
  1. (āda. = spyan) cakṣuḥ — mig dang gzugs sogs blo bzhin cakṣūrūpādibuddhivat pra.vā.118kha/2.5; sha'i mig māṃsacakṣuḥ abhi.bhā.64kha/1122; shes rab kyi mig prajñācakṣuḥ śi.sa.6ka/7; lha'i mig divyaṃ cakṣuḥ abhi.sphu.283ka/1122; dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; bdag lha dang bcas pa'i 'jig rten gyi mig dangsngon du 'gro bar 'gyur ahaṃ sadevakasya lokasya cakṣurbhaveyam…puro javeyam śi.sa.142ka/136; netram — mig gi bya ba bkod pa las/ /de yi rjod byed sgra dag thob// iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ kā.ā.321kha/1.94; akṣam — khyod gdong mig ni mi brtan zhing/ /so yi 'od zer rab gsal ba// tvadānanamadhīrākṣamāvirdaśanadīdhiti kā.ā.323kha/2.44; rkang mig akṣapādaḥ vā.ṭī.107ka/73; akṣi — gal te sems pa nyid rtag na/ /mig dang don sogs 'bras med 'gyur// akṣyarthādyaphalaṃ tu syāccaitanyaṃ śāśvataṃ yadi ta.sa. 13ka/149; dṛṣṭiḥ—rgyal byed tshal ni mig lam du/ /gyur tshe bzhon pa yang dag btang// yāte dṛṣṭipathaṃ jetavane saṃtyajya vāhanam a.ka.364kha/48.81; darśanam — ji ltar lcags la tsha ba dang/ /mig la rab rib zhi ba ltar// dāhaśāntiryathā lohe darśane timirasya ca sū. a.155kha/41; nayanam — lam der mig ni gtad pa yi// tatpathe dattanayanaḥ a.ka.297kha/108.44; 'gram pa dag dang mig ni kong// parikṣāmakapolanayanam jā.mā.101ka/116; locanam — bzhin la zla ba brgya phrag dang ni mig gnyis dag la ut+pa la sngon po'i nags// vaktre candraśatāni locanayuge nīlotpalānāṃ vanam a. ka.299ka/108.71; vilocanam—de yi mig dag mdzes pas mig gi dpal ni rab tu nyams pa'i ri dwags dag// sāraṅgasya ca tadvilocanarucipratyastanetraśriyaḥ a. ka.298kha/108.68; īkṣaṇam — mig mi sdug la sna yang spu gri 'dra bar snang// ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ jā.mā.81kha/94; dṛk—mdzes mas bskul ba'i mig dang ni/ /pho nya mos kyang mdza' bo 'gugs// dṛśo dūtyaśca karṣanti kāntābhiḥ preṣitāḥ priyān kā.ā.332kha/2.313; vilokanam — kr-i Sh+Na sA ra'i mig dag dang/ /kun rmongs gso bas nag po ni/ /brtsegs pa'i ri mos reg pa yis/ /bdud rtsi'i tshogs kyis bskor ba bzhin// sammohanairjīvanaiśca kṛṣṇasārairvilokanaiḥ kālakūṭacchadaspṛṣṭairamṛtoghairivāvṛtāḥ a.ka.110ka/10.115
  2. = ba ru ra akṣaḥ, vibhītakavṛkṣaḥ — triliṅgastu vibhītakaḥ nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ a.ko.158ka/2.4.58; akṣṇoti phalairiti akṣaḥ akṣū vyāptau a.vi.2.4.58
  3. chidram— yi dwagslto ri sul ltar 'dug pa/ khab kyi mig tsam gyi kha yod pa brgya stong pretasahasraiḥ…parvatasannibhodaraiḥ sūcīcchidropamamukhaiḥ vi.va.256kha/2.158; khab kyi mig lta bu'i yi dwags brgya stong du ma anekāni pretaśatasahasrāṇi…sūcīcchidropamamukhaiḥ kā.vyū.206ka/263
  4. padāṃśaḥ — dra mig jālam me.dū.349ka/2.29; khang mig apavarakaḥ ta.pa.178ka/73; lde mig kyog po kuṇḍikā vi.va.219kha/2.131; chu mig utsaḥ la.vi.123kha/183; phol mig gaṇḍaḥ śi.sa.51ka/48;
  • pā. cakṣuḥ
  1. indriyabhedaḥ — mig dang rna ba sna dang ni/ /lce dang lus dang de bzhin yid/ /'di rnams dbang po drug po ni/ /gti mug rdo rje la sogs ldan// cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā mohavajrādibhiryuktāḥ ṣaḍetānīndriyāṇi ca he.ta.18ka/56; mig gis mthong ngo// cakṣuḥ paśyati ta.pa.82kha/617
  2. āyatanabhedaḥ — dge slong mig ni nang gi skye mched de cakṣurbhikṣo ādhyātmikamāyatanam abhi.bhā.30ka/31
  3. (sāṃ.da.) buddhīndriyabhedaḥ — blo'i dbang po lnga ni/ rna ba dang pags pa dang mig dang lce dang sna'i mtshan nyid can no// pañca buddhīndriyāṇi—śrotratvakcakṣurjihvāghrāṇalakṣaṇāni ta.pa. 147ka/21.

{{#arraymap:mig

|; |@@@ | | }}