mngon par 'grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par 'grub pa
* kri.
  1. (varta.) i. abhinirvartate — kiṃ punaḥ kāraṇameṣāṃ karmapathānāmetat trividhaphalamabhinirvartate abhi.bhā.214-5/712; samudāgacchati — tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati ra.vi.105kha/58; dra. mngon par 'grub par byed pa ii. abhinirvartayati — atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca da.bhū.190ka/17; nābhinirvartayatyenaṃ karmakleśāmbusañcayaḥ ra.vi.1.64; dra. mngon par 'grub par 'gyur/ mngon par 'grub par byed pa
  2. (bhavi.) abhinirvartayiṣyati — asthānamanavakāśo yad dṛṣṭisampannaḥ pudgalo'ṣṭamaṃ bhavamabhinirvartayiṣyati abhi.bhā.20kha/940;
  • saṃ.
  1. = bskyed pa abhinirvartanam, utpādanam — vinānuśayairbhavasya janmano'bhinirvartane utpādane na samarthāni bhavanti kuśalānyakuśalāni vā karmāṇi abhi.sphu.87kha/759
  2. = skye ba abhinirvṛttiḥ, utpattiḥ — phalapariṇāmaḥ punarvipākavāsanāvṛttilābhād ālayavijñānasya pūrvakarmākṣepaparisamāptau yā nikāyasabhāgāntareṣvabhinirvṛttiḥ tri.bhā.149kha/35
  3. = rdzogs pa abhiniṣpattiḥ, niṣpattiḥ — api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ kāyābhiniṣpattirbhavati, teṣāṃ pratyayānāmasatāṃ kāyābhiniṣpattirna prajñāyate a.sā.450ka/254; nāsti… pūrvanivāsasmṛtirapyanupūrvāvasthāntarasmaraṇābhiniṣpatteḥ abhi.bhā.61ka/1109;
  • pā. abhinirvṛttiḥ, daśavidhahetuṣu ekaḥ — tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ bo.bhū.59ka/70; nirvṛttiḥ — tadeva bījaṃ svaphalasya nirvṛttihetuḥ bo.bhū.58ka/69.

{{#arraymap:mngon par 'grub pa

|; |@@@ | | }}