mtha'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtha'
*saṃ.
  1. = mjug gam mu antaḥ, avasānam — sdug bsngal gyi mtha' ni sdug bsngal gyi mjug ces bya ba'i tha tshig go/ duḥkhasyānto duḥkhāvasānamityarthaḥ abhi.sphu.187ka/944; nyin mo'i mtha' divasāntaḥ vi.sū.50kha/64; paryantaḥ — de bas na rdzogs pa'i gnas skabs las snga rol gyi gnas skabs kyi gsal ba'i snang ba ni rab kyi mtha' zhes bya'o// tataḥ sampūrṇāvasthāyāḥ prāktanyavasthā sphuṭābhatvaprakarṣaparyanta ucyate nyā.ṭī. 44ka/68; paryanto'vasānam dha.pra.68; der ni de dag mtshan mo'i mthar// te tatra rātriparyante a.ka.75kha/7. 51; gang la mtha' ste 'di tsam zhes byar med pa de ni mtha' yas pa ste na vidyate paryantaḥ iyattā asyeti aparyantasya bo.pa.52kha/13; avasānam — 'du ba gang yod mtha' ni 'bral bar 'gyur// yatsaṃprayogā virahāvasānāḥ jā.mā.26kha/31; paryavasānam — de'i phyir mthar bde ba la sogs pa dang ldan pa'i rang bzhin mthong bas tasmāt paryavasāne sukhādyarthitarūpatādarśanāt pra.a.34ka/39; koṭiḥ — yang dag pa ni gang phyin ci ma log pa'o/ /de'i mtha' ni mur thug pa ste bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ abhi.sa.bhā.11kha/14; snga phyi yi ni mtha' dag la// pūrvāparayoḥ koṭyaḥ ta.sa.76kha/718; dra. mtha' ma/
  2. =ngos sam 'gram prāntaḥ — ri mchog mtha' girivaraprāntaḥ a.ka.309kha/108.145; upāntaḥ — grong mtha' dka' thub nags su phyin// prāpya puropāntatapovanam a.ka.22kha/52. 36; tīram — chos dang chos ma yin pa don du gnyer ba'i skyes bu ni mtha' ma mthong ba'i bya bzhin du rig byed ni tshad mar 'dod par byed de dharmādharmāvagamārthī narastīrādarśīva śakunirvedameva kila pramāṇamiṣyati ta.pa.258kha/988; tshu rol pha rol mtha' la min nāpare na pare tīre abhi.a.3.1; kacchaḥ, o cham — rgya mtsho'i mtha' nas 'byung ba'i spos gzhan gyis thub pa med pa zhes bya ba sāgarakacchasambhavo aparājito nāma gandhaḥ ga.vyū.47kha/141
  3. ='jig pa nidhanaḥ, o nam, nāśaḥ ta.pa.; thog mtha' med anādinidhanaḥ vi.pra.108ka/1, pṛ.2
  4. =mtshams sīmā — rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa svakulavratasīmānamatipatyāpi varttamānāḥ ta.pa.323ka/1113;

{{#arraymap:mtha'

|; |@@@ | | }}