mthas gtugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mthas gtugs pa
= mthar thug pa (u.pa.) niṣṭhaḥ — nam mkha'i mthas gtugs pa'i ākāśaniṣṭhasya bo.a.3.21; paryantaḥ — phyogs bcu nam mkha'i mthas gtugs pa'i/ /'gro ba daśadigvyomaparyantajagat bo.a.4.41; paryavasānam — 'jig rten gyi khamsnam mkha'i mthas gtugs pa thams cad ākāśadhātuparyavasānāḥ sarvalokadhātavaḥ ga.vyū.280kha/6; avadhiḥ — nam mkha'i khams kyi rab 'byam mthar gtugs pa zhes bya ba la/ nam mkha'i khams rab 'byam ni skabs sam rgya che ba'o// de srid kyi mthar gtugs pa ni de'i mthar thug pa'o// ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni bo.pa.60ka/23.

{{#arraymap:mthas gtugs pa

|; |@@@ | | }}