mun nag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mun nag
# ghanāndhakāraḥ — nag po'i phyogs kyi mun nag 'dra ba tāmisrapakṣarajanīva ghanāndhakārā jā.mā.141ka/163; andhatamasam — dhvānte gāḍhe'ndhatamasaṃ kṣīṇe'vatamasaṃ tamaḥ viṣvak santamasam a.ko.145kha/1.
  1. 3; andhaṃ tamaḥ andhatamasam andhayati janānāṃ dṛṣṭimiti vā andhatamasam andha dṛṣṭyupaghāte a. vi.1.9.3
  2. = mun pa tamaḥ— bdag gi lta ngan mun pa khyod kyis bsal/ /nyi ma shar nas mun nag bsal ba bzhin// yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ jā.mā.178ka/207; andhakāraḥ — gang gi tshe mun nag gi yul de nyid du snang ba skyed par byed pa yadā tvālokastatraivāndhakāradeśe janyate nyā.ṭī. 76kha/200; dhvāntam — rmongs pa'i mun pa nag gi nyin byed nyon mongs gnas skabs mtha' dag gcod byed pa// mohadhvāntadivākarasya sakalakleśāvakāśacchidaḥ a.ka.159kha/72.36; tāmisraḥ — sdig pa can gyi rang bzhin mun nag ni brjed par gyur nas byang chub sems pa la gus par bltas te smras pa vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca jā.mā. 196ka/228.

{{#arraymap:mun nag

|; |@@@ | | }}