nang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nang
* saṃ. antaram— khang nang de las de ni phyi rol song// nirgatya tasmādbhavanāntarātsā a.ka.58kha/59.82; abhyantaram—sna yi nang nas 'byung ba dag// nāsikābhyantarodbhavaiḥ a.si.61ka/161; avāntaram — 'on te de las nang gi khyad par yod de athāvāntarabhedastatra vidyate pra.a.143kha/490; utsaṅgaḥ — rgyu skar bdag po'i nang gi ri dwags bzhin// tārādhipotsaṅgamṛgopamasya a.ka.50kha/59.8; garbhaḥ — 'byung po'i khang pa'i phug nang na// sūtāgāraguhāgarbhe a.ka.171ka/77.2; pad ma'i nang nas phyung ba bzhin// padmagarbhādivoddhṛtam kā.ā.323kha/2.41; kukṣiḥ — kha ba can gi nang dag tu/ /sA la'i nags ni yang dag 'byung// sālavane madhye himavatkukṣisambhave ma.mū.291ka/452; udaram — pho brang 'khor gyi nang song ste antaḥpurodaraṃ gatvā a.ka.132kha/66.89; madhyaḥ, o yam — 'khor de'i nang du chos kyi gtam bya bar brtsams pa tāsāṃ parṣadāṃ madhye dharmasāṃkathyaṃ kartumārabdhaḥ kā.vyū.207kha/265; ut+pal chu nang ji bzhin du/ /de nas mthar gyis rnam par 'phel// utpalaṃ vārimadhye vā so'nupūrveṇa vardhate śi.sa.151kha/146; koṭaraḥ, o ram — dku nang du kukṣikoṭare a.ka.141kha/68.3; suṣiram — lus 'di la mig gi nang zhe'amkha'am kha'i nang zhe'am yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; vivarakam — ji ltar rus sbal de ni chu'i nang na kun nas bskums shing 'dug yathā kūrmaścāsau jalavivarake saṃkucitakaḥ sū.vyā.163ka/53; dvāram—lus 'di la mig gi nang zhe'amkha'am kha'i nang zhe'am yadasmin kāye cakṣuḥsuṣiramiti vā…mukhaṃ vā mukhadvāraṃ vā śi.sa.137kha/133; avacarakaḥ — gang gi nang na gnas pas mthong ba der ni glang po che'i khyu'i go skabs med pa'i phyir dang yatra hyavacarake vyavasthitaḥ paśyati tatra hastipuro(yūthā)navakāśatvād pra.a.180kha/195;

{{#arraymap:nang

|; |@@@ | | }}