nongs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nongs pa
* saṃ.
  1. = nyes pa atyayaḥ, doṣaḥ — 'dren pa rnams kyis bdag gi sdig/ /nongs pa lags par gzung du gsol// atyayamatyayatvena pratigṛhṇantu nāyakāḥ bo.a.6kha/2.66; nongs pa nyid de nyes pa nyid du'o// atyayatvena doṣatvena bo.pa.68kha/36; bcom ldan 'das bdag gi nongs pa de glo bar chud cing nongs par mthong lags na thugs brtse ba nye bar bzung ste nongs pa la nongs par gzung du gsol tasya mama bhagavannatyayaṃ jānato'tyayaṃ paśyataḥ atyayamatyayataḥ pratigṛhṇīṣvānukampāmupādāya vi.va.143ka/1.32; aparādhaḥ — de ste bdag gis nongs par gyur na yang/ /'on kyang rgyal pos bzod na mdzes par gyur// athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa jā.mā.170ka/196; de yang bdag cag gis nongs kyis/ bcom ldan 'das kyis ma nongs so// asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ sa.pu.25ka/44; apakṛtam — drang srong chen po gang bdag gis dud 'gro'i skye gnas su skyes pas bya mi bya mi shes nas khyod la cung zad nongs pa ci mchis pa bdag la khyod kyis bzod pa bzod cig kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakṛtaṃ syāt a.śa.104kha/94; asat — byams pa'i phyogs la legs nongs ci bgyis pa'i/ /mthu rnams grub pa rgyal pos mkhyen nas su// imaṃ viditvā nṛpa mitrapakṣe prabhāvasiddhiḥ sadasatpravṛttyoḥ jā.mā.145ka/168; aṃhaḥ — astrī paṅkaṃ pumān pāpmā pāpaṃ kilbiṣakalmaṣam kaluṣaṃ vṛjinaino'ghamaṃhoduritaduṣkṛtam a.ko.1.4.24; aṃhate naramaneneti aṃhaḥ ahi gatau a.vi.1.4.24
  2. = skyon doṣaḥ — tshig snga phyi 'gal ba'i nongs par 'gyur pūrvottaravacanavyāghātadoṣaḥ prasajyate la.a.99kha/46
  3. āpattiḥ — bdag ming 'di zhes bgyi ba la ji skad yongs su brjod pa'i gzhi las byang chub sems dpa'i 'dul ba dang 'gal ba nyes byas kyi nongs pa byung ste ahamevaṃnāmā bodhisattvavinayātisāriṇīṃ yathā parikīrtite vastuni duṣkṛtāmāpattimāpannaḥ bo.bhū.97kha/124; apabādhaḥ — btsun pa bdag cag yi dwags rnams ni rnam par ltung ba'i lus can rnams lags te/ sngon gyi las kyi nongs pas chab kyang mi rnyed lags na vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāpabādhena pānīyaṃ nāsādayāmaḥ vi.va.153ka/1.41
  4. vyatikramaḥ — bdag gi gnas su rang dgar lhags pa la/ /bdag gis nongs pa cung zad ci ltar bgyi// abhiyātā yadi te mamāśramaṃ yadṛcchayā…vyatikramastatra ca no bhavetkiyān jā.mā.170ka/196; vyalīkaḥ — nongs par dogs pa 'ga' zhig byung ba'i gzhi/ /bdag gi nongs pa khyod kyis mthong ngam ci// vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ jā.mā.130kha/150; pramādaskhalitam — nongs par dogs pa 'ga' zhig byung ba'i gzhi/ /bdag gi nongs pa khyod kyis mthong ngam ci// vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ jā.mā.130kha/150; vibhrāntam — zhar ba dang nongs pa med pa'i phyir zhes bya ba la/ zhar ba ni gtan ma tshang ba'o// nongs pa ni yo ba'o// kāṇavibhrāntābhāvāditi kāṇaṃ ābhyantaravikalam vibhrāntaṃ kekaram abhi.sphu.282kha/1122; dra.zhe sa bskyed de brtabs pa bzhin du 'di ci nongs zhes rid par gyur pa'i rgyu de la dris so// upacārapuraḥsaraṃ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchat jā.mā.101ka§/116
  5. = nongs pa nyid atyayatvam — 'dren pa rnams kyis bdag gi sdig/ /nongs pa lags par gzung du gsol// atyayamatyayatvena pratigṛhṇantu nāyakāḥ bo.a.6kha/2.65
  6. āda.> shi ba kālagataḥ — gzhon nu khyed kyi yab nongs kyis kumāra pitā te kālagataḥ vi.va.156kha/1.45; dra.gnas skabs de yi tshe na der/ /mi bdag sras med nongs gyur pas// tasminnavasare tatra niṣputre nṛpatau mṛte a.ka.268ka/32.35;

{{#arraymap:nongs pa

|; |@@@ | | }}