nor can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nor can
* vi. dhanī—lan tshwa yis bzhin nor can rnams/ /nor dag gis ni sred pa 'phel// dhanena dhanināṃ tṛṣṇā lavaṇeneva vardhate a.ka.231ka/89.123; mnyan yod du ni khyim bdag dag/ /brtan pa zhes bya nor can byung// mahādhanaḥ dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ a.ka.324kha/41.2;
  • saṃ. = rgya tshwa vasukam, romakam mi.ko.57ka;
  • nā.
  1. dhanikaḥ i. śrāvakācāryaḥ — nyan thos kyi dge 'dun chen podang lhan cig pa la 'di lta ste/ 'od srung chen po'i bu dangnor can dang mahāśrāvakasaṅghena ca sārdham…tadyathā—mahākāśyapaḥ…dhanikaḥ ma.mū.99kha/9 ii. gṛhapatiḥ — khyim bdag dpal gyis bskor ba ni/ /nor can zhes pa byung bar gyur/ /de yi chung ma chos kyi grogs/ /ngang tshul can zhes bya bar gyur/ /bu ni gtong phod can zhes dang/ /de bzhin mna' ma bden ldan ma'o// babhūva dhaniko nāma śriyā gṛhapatirvṛtaḥ …patnī dharmasakhī tasya śīlavatyabhidhā'bhavat vadānyākhyaśca tanayaḥ snuṣā satyavatī tathā a.ka.237ka/90.4 iii. kaścit puruṣaḥ — nor can zhes pa nor dang ldan/ /bA rA Na sIr sngon byung gyur/ /gdung ba 'phrog cing 'bras bu rgyas/ /slong ba rnams kyi grib shing bzhin// dhaniko nāma dhanavān vārāṇasyāmabhūtpurā tāpāpahaḥ phalasphītaśchāyāvṛkṣa ivārthinām a.ka.350kha/46.41
  2. dhanaḥ, nṛpaḥ — de la byang phyogs kyi lnga len pa nor can zhes bya ba grong khyed glang po'i khyim zhes bya ba nargyal srid byed du 'jug go// tatrottarapañcālo dhano nāmnā hastināpure nagare rājyaṃ kārayati vi.va.202kha/1.77; dhanī — ji tsam dus gzhan zhig na rgyal po nor can btsun mo dang lhan cig rtse bar byed dga' bar byed dga' mgur spyod par byed do// yāvadapareṇa samayena dhanī (dhano) rājā devyā sārdhaṃ krīḍati ramate paricārayati vi.va.206ka/1.80.

{{#arraymap:nor can

|; |@@@ | | }}