nyams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyams pa
= nyams
  • kri. (avi.) sīdati — tvad ānanendudyutiviprayuktā sīdatyalaṃ sā hi kumudvatīva a.ka.65.5; hīyati — lokasya mantreṣu ramanti bālā hīyanti cehāgrakathāsu bālāḥ śi.sa.64ka/62; hīyate — bhagavān… lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi sū.a.259ka/179; parihīyate — tato jñānotpādanaśakteḥ parihīyate vedaḥ ta.pa.166kha/789; avahīyate — jñātā'jñātā ca bhinnā cennityatvamavahīyate ta.sa.96kha/860; kṣīyate — rma bya rnams kyi sgra dag ni/ yid 'ong nyid dang bral bas nyams kṣīyate ca mayūrāṇāṃ rutamutkrāntasauṣṭhavam kā.ā.2.331; pratihanyate — tatsāmarthya pratihanyate ta.pa.36kha/522; hāpyate — amātyaiḥ rājā vijñaptaḥ deva kimarthaṃ svabalaṃ hāpyate parabalaṃ vardhyate vi.va.210ka/1.84;
  • saṃ.
  1. = 'jig pa'am rgud pa nāśaḥ — nor nyams pa arthanāśaḥ vi.pra.111kha/1, pṛ.8; stobs nyams pa balanāśaḥ bo.a.7.66; praṇāśaḥ — adhimuktervicārācca yathāvatparataḥ śravāt ? nirjalpādapi ca jñānādapraṇāśo hi dhīmatām sū.a.224ka/133; kṣayaḥ — lus nyams pa śarīrakṣayaḥ a.ka.79.7; pra.a.218-3/472; parikṣayaḥ — grags pa nyams pas yaśaḥparikṣayāt jā.mā.308/179; saṃkṣayaḥ — chos nyams pas dharmasaṃkṣayāt jā.mā.308/179; bhraṃśaḥ — nor nyams vittabhraṃśaḥ a.ka.50.46; spyod tshul nyams pa vṛttabhraṃśaḥ a.ka.50.46; de kho na nyid las nyams pa'i phyir ro tattvabhraṃśāt ta.pa.226ka/921; vipattiḥ — 'tsho ba nyams pa ājīvavipattiḥ vi.sū.88kha/106; tshul khrims nyams pa śīlavipattiḥ śrā.bhū.21kha/51; cho ga nyams pa ācāravipattiḥ śrā.bhū.19/45; glāniḥ — yon tan nyams pa guṇaglāniḥ a.ka.7.36; jyāniḥ — āsaṃsāraṃ sukhajyānirmā bhūtteṣāṃ kadācana bo.a.
  2. 3; dhvaṃsaḥ — dhvaṃso'trānuvṛttatvasya vi.sū.22ka/27; dhvastiḥ — na dūratve svāmino dhvastiḥ vi.sū. 26ka/32; viplavaḥ — bde ba nyams pa sukhaviplavaḥ jā.mā.154/89; vyayaḥ — kṣaṇayauvanaramyāṇi premāṇi praṇayavyayaiḥ na satyāni na nityāni na sukhāni śarīriṇām a.ka.10.125; hāniḥ — hānivṛddhī na yujyete nirālāpasya vastunaḥ abhi.a.4.56; parābhavaḥ — varaṃ paribhavastasmānna guṇānāṃ parābhavaḥ jā.mā.414/243; hānam — viśeṣe vā sāmānyasya svabhāvabhedāt svarūpahānam pra.vṛ.175-1/26; nyams pa'i cha dang mthun pa hānabhāgīyam abhi.bhā.73kha/1156; vaiśasam — samudāyāt parastveko naiva kenacidīkṣyate anādivāsanādārḍhyāt parasyāgrahavaiśasam pra.a.19ka/22; vināśanam — upāyo'yaṃ… rājaputravināśane a.ka.64.167; tirobhavanam — tathā saṃstyāne sthitiprasavayorabhāvāt kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa. 353kha/426; unmūlanam — kuśalamūlonmūlanāyaiva kilbiṣākulitā matiḥ a.ka.4.108; cyutiḥ — rgyal srid las nyams pa rājyāccyutiḥ vi.va.135ka/1.24; pracyutiḥ — pramādapadamiti kuśalapracyutikāraṇamityarthaḥ abhi.sphu.155ka/880
  3. = gnod pa upahatiḥ — indriyabhāve sati bhāvādindriyavikāre copaghātalakṣaṇe vikārasyopahatilakṣaṇasyopalambhāt ta.pa.17ka/480; upāhatiḥ — arthakriyā'prasiddheścedasatyatvādupāhatiḥ samānametat sāmānye tadgrāhiṇyapyupāhatiḥ pra.a.172kha/187; kṣatiḥ — tasya ca dūṣaṇe sati neṣṭakṣatiḥ kācit ta.pa.196ka/857; iti vyavahārasya parisamāpterdṛṣṭasya na kācit kṣatiḥ pra.a.9ka/11; hāniḥ — viśeṣe vā kathaṃcidekatvahāniḥ pra.vṛ.187-5/58
  4. khaṇḍaḥ, oḍam — gso sbyong nyams pa khaṇḍapoṣadhaḥ a.ka.35.43; rab tu byung ba kun/ tshul khrims nyams pa med gyur cig bhavantu akhaṇḍaśīlāśca sarve pravrajitāḥ bo.a.10.44; khaṇḍanam — na hi svabhāvamakhaṇḍayannanutpādayan vā virodhī sahakārī vā yuktaḥ, atiprasaṅgāt ? khaṇḍanotpādanābhyupagame nityatvahāniprasaṅgaḥ ta.pa.189ka/841; khaṇḍanā — adatvā priyamarthibhyo brajāmi yadi nistrapaḥ kathaṃ karomi dānasya tāṃ svayaṃ vratakhaṇḍanām a.ka.41.12
  5. = brjed pa moṣaḥ — dran pa nyams pa smṛtimoṣaḥ bo.a.5.27; sampramoṣaḥ — dran pa nyams pa smṛtisampramoṣaḥ pra.a.181kha/196; nyams par mi 'gyur ba'i chos nyid asaṃpramoṣadharmatā da.bhū.214ka/28; lopaḥ — dran pa nyams pa luptasmṛtiḥ a.ka.40.75; vilopaḥ, dra. 'du shes nyams par gyur pa viluptasaṃjñā jā.mā.145/85
  6. = nongs pa chidram — chidradoṣānna niyamo na vā cittaṃ pravartate pravṛttidvayagrāheṇa advayā tathatā bhavet la.a. 183kha/151; bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ sū.a.243ka/158; aparādhaḥ — nyams pa'i mda' can aparādhapṛṣatkaḥ mi.ko.45ka; vilekhaḥ — kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti savilekhalābhahīno rakṣāhīnaḥ…ayaśasvī paratra saṃjāyate'kṣaṇeṣu sū.a.214kha/119
  7. = zil gyis gnon pa abhibhavaḥ — na ca pratyakṣasyānabhibhave rūpānupalakṣaṇam, yena tatsādhanāya liṅgamucyate vā.nyā.149-5/37; na ca pratyakṣasyārthasya rūpānupalakṣaṇaṃ yuktam ? dravyāntareṇānabhibhave sati abhibhave tu yuktameva, yathā khaṇḍādirasasya vā.ṭī.149-5-4/37
  8. bhreṣaḥ — bhreṣo bhraṃśo yathocitāt a.ko.2.8.23; yathocitadharmabhraṃśanāma a.vi.2.8.23
  9. abhāvaḥ — ma la ya yi chu rgyun la/ reg cing tsan+dan nags bskyod nas/ rlung 'di 'gron po rnams dag ni/ nyams par bya phyir nye bar gnas candanāraṇyamādhūya spṛṣṭvā malayanirjjharān pathikānāmabhāvāya pavanoyamupasthitaḥ kā.ā.2.235; de ltar byung ba'i rlung gis ni/ 'bral ba'i rims las byung gyur pa/ skye bo yid 'ong la sred pa/ nyams pa sgrub pa byed par nus abhāvasādhanāyālamevambhūto hi mārutaḥ virahajvarasaṃbhūtamanojñārocake jane kā.ā.2.236; vyatikramaḥ — bslab pa'i gzhi nyams pa śikṣāpadānāṃ vyatikramaḥ bo.bhū.74ka/95
  10. bhaṅkhaḥ — bsam pa nyams pa āśābhaṅgaḥ bo.a.8.176
  11. mlāniḥ, kāntikṣayaḥ — mthu yi dpal/ 'phreng ba bzhin du nyams par gyur prabhāvaśrīrmāleva mlānatāṃ yayau a.ka.4. 106; me tog nyams pa mlānapuṣpam a.ka.80.30
  12. hāpanam — akṛtatvaṃ hāpane vi.sū.82kha/100; hāpanā — nyams na 'og mas so antarohāpanāyām vi.sū.77kha/94
  • nā. āpannakaḥ — bhraṣṭālāyām ṛṣirvinītaḥ āpannakaśca yakṣaḥ saparivāraḥ vi.va.120ka/1.9
  1. = nyams pa nyid vināśitā — rāgādiyoga eva sarvajñatāvināśitā'tulaśaktiyogaśca pra.a.30ka/34; kṣaiṇyam — tadvaktrābjajitaḥ prasahya bhajate kṣaiṇyaṃ kṣapāvallabhaḥ a.ka.48.24; vaikalyam — mig sogs rnams nyams pa ni netrādīnāṃ hi vaikalye ta.sa.120kha/1042; vaiguṇyam — las nyams pa karmavaiguṇyam pra.a.9-1/16; mlānatā — mthu yi dpal/ 'phreng ba bzhin du nyams par gyur prabhāvaśrīrmāleva mlānatāṃ yayau a.ka.4.106; upahatatvam — nyams pa med pa anupahatatvam ta.pa.25kha/497; vikopitatvam — nyams pa ni gnyis te nang dang phyi rol lo dvayaṃ vikopitatvamantaḥ bahiśca vi.sū.13ka/15;
  • bhū.kā.kṛ. naṣṭam — tshul khrims nyams pa naṣṭaśīlaḥ a.ka.31.36; brtag pa nyams pa naṣṭasaṅkalpaḥ a.ka.25.63; grags pa nyams pa naṣṭakīrtiḥ a.ka.61.7; drus ma'i be'u nyams pa'tshol du 'ongs dhenuvatsān naṣṭānanveṣṭumāyayau a.ka.105.4; vinaṣṭam — re ba nyams pa vinaṣṭāśaḥ a.ka.67.41; hatam — char med kyis nyams pa'i dus su anāvṛṣṭihate kāle a. ka.35.59; upahatam — dbang po nyams pa upahatendriyaḥ pra.vā.2.404; blo nyams pa upahatamatiḥ jā.mā.337/196; rab rib kyis nyams pa timiropahatam pra.a.29-2/65; bījajātīyamevopahataṃ yad bhavati abhi.sphu.285ka/1128; nihatam — nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam la.a.154ka/101; vyāhṛtam — ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ pra.vṛ.189-1/62; sahatam— nyams pa'i gnas skabs bzhin saṃhatāvasthāvat ta.pa.209ka/888; dhvastam — niraṃśo'haṃ bhaviṣyāmi dhvastaḥ sarvajanojjhitaḥ a.ka.85.29; pārājayikādhyācaraṇasya bhikṣordhvastasyāpyanaṅgamatra pakṣataḥ svatvaṃ mṛṣāvādena kasyacid vijñaptau vi.sū.21kha/26; vidhvastam — de'i pha rol gnon pas nyams pa tatparākramavidhvastaḥ a.ka.4.98; paridhvastam — bhramatīva cedaṃ paridhvastalakṣmīkaṃ vanam jā.mā.114/67; dīrṇam — lus nyams pa dīrṇatanuḥ a.ka.108.164; vipannam — tshul khrims nyams pa śīlavipannaḥ kā.vyū.235kha/298; bhagnam — re ba nyams pa bhagnamanorathaḥ a.ka.5.43; spro ba nyams pa bhagnotsāhaḥ a.ka.46.23; bhraṣṭam — khyu nyams ri dwags mo bzhin du yūthabhraṣṭeva hariṇī a.ka.64.253; ngang tshul nyams pa'i bud med bzhin śīlabhraṣṭeva vanitā a.ka.24.58; paribhraṣṭam — nirvāṇapuragāmyaviparītamārgagamanaparibhraṣṭeṣu pra.pa./191; prabhraṣṭam — satyapi trairūpye prabhraṣṭasambandhasmṛtisaṃskārasya… pratipatturnopajāyate'numānam ta.pa.257kha/986; utsannam — yadaikāpi strī dārāḥ… iti vyavahāraḥ, tatra kiṃ bāhulyaṃ yenaivaṃ bhavati ? śaktibheda iti cet ? sarvatrotsannamidānīmekavacanam, ekaśakterabhāvāt pra.vṛ.173-3/23; skannam — srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam a.ko.3.1.102; ucchinnam — bhedābhedavyavasthaivamucchinnā sarvavastuṣu pra.vā.2.277; khaṇḍitam — satyaṃ brūhi tanutyāge cittaṃ yadi na khaṇḍitam a.ka.55.51; kuṇṭhitam — brtan pa'i spyod tshul nyams pa kuṇṭhitadhairyavṛttiḥ a.ka.22.10; grastam — dga' ba nyams pa grastaratiḥ a.ka.65.10; hīnam — śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena sū.a.197kha/99; vihīnam ma.vyu.2580; vicalitam — brtan pa ni nyams vicalitadhṛtiḥ jā.mā.150/87; galitam — lang tsho yi ni rims dag nyams pa galito yauvanajvaraḥ kā.ā.2. 245; gatam — gzi byin nyams pa gatadyutiḥ a.ka.31. 21; hāritam — brtan nyams hāritadhṛtiḥ a.ka.92. 24; cyutam — chos las nyams pa cyutaśca dharmāt jā.mā.215/125; muṣitam — dran pa nyams pa muṣitā smṛtiḥ ra.vi.3.11; luptam — dran pa nyams pa luptasmṛtiḥ a.ka.40.75; kṣuṇṇam — nyams pa med pa akṣuṇṇam a.ka.67.25; kṣatam — dran pa nyams pa kṣatasmṛtiḥ pra.a.13kha/16; śīlabhaktiṣu kṣateṣu jā.mā.366/214; parikṣatam — nyams pa med pa aparikṣatam a.ka.55.48; mlānam — me tog nyams pa mlānapuṣpam a.ka.80.30;
  • vi. vināśī — rājan kiṃ kriyate ratnairyatnarakṣairvināśibhiḥ a.ka.107.24; kadarthitam — nor nyams pa kadarthitārthā a.ka.59.78; vikopitam — vikopiteṣu sthūlam vi.sū.12kha/14; kuṇṭham — bcos thabs thams cad nyams pa kuṇṭhasarvapratīkāraḥ a.ka.42.8; vikalam — nyams par byas pa vikalīkṛtam abhi.sphu.146kha/865; nyūnam— nyams pa med pa anyūnam bo.bhū. 109ka/140; malinam— malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam a.ko.3.1.53;
  • avya. apa — don nyams apārthaḥ kā.ā.3.125; rim pa nyams apakramaḥ kā.ā.3.125.

{{#arraymap:nyams pa

|; |@@@ | | }}