nyan par 'dod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyan par 'dod pa
= nyan 'dod
  • kri. śrotumicchati — rgyal po (yi )…las kyi rgyu ba khyod nyan par 'dod dam icchasi tvaṃ…rājñaḥ karmaplotiṃ śrotum vi.va. 166kha/1.55;
  • saṃ. śuśrūṣā, śrotumicchā — yadi rūpādiṣu didṛkṣāśuśrūṣādayastasya parasparato bhinnāḥ ta.pa.213ka/143; śuśrūṣā yasya yasyārthe yatra yatra yathā yathā sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā abhi.a.2.7;
  • vi. śrotukāmaḥ — śrotukāmā ime sarve jinaputrā viśāradāḥ vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara da.bhū.170kha/4; śuśrūṣamāṇaḥ ma.vyu.2424.

{{#arraymap:nyan par 'dod pa

|; |@@@ | | }}