nye bar zhi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nye bar zhi ba
= nyer zhi
  • saṃ.
  1. upaśamaḥ — nye bar zhi ba mnga' ba upaśamavān ga.vyū.268ka/347; anyaḥ śāstā jagati bhavato nāsti nairātmyavādī nānyastasmādupaśamavidhestvanmatādasti mārgaḥ ta.pa.314kha/1095; vyupaśamaḥ — nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ abhi.bhā.196-1/597; upaśāntiḥ — nye bar zhi bar byed pa upaśāntikaraṇam ra.vi.124ka/103
  2. upaśamanam — bhikṣoradhikaraṇasaṃpradhāraṇasya bhikṣubhiḥ upaśrutyarthamutsṛjyopaśamanacchandenāvadhāne vi.sū.46ka/58; vyupaśamanam — prathamanimittasyaikotīkaraṇena vyupaśamanam vi.sū.90ka/108; dra. nye bar zhi bar byed pa
  3. uparamaḥ — saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham a.ka.40.61
  4. = me damunāḥ, agniḥ a.ko.
  5. 1.57;
  • vi. upaśāntam — gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ…avitarkāvacaraḥ la.vi.187kha/286; śūnyatā…upaśāntā ca svabhāvena śi.sa.150kha/145; sū.a.212ka/116.

{{#arraymap:nye bar zhi ba

|; |@@@ | | }}