nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyid
# (āda.) = rang ngam bdag nyid ātmā — de slad nyid la'ang ma gzigs par/ khyod kyis brtson 'grus legs par spel ityātmanirapekṣeṇa vīryaṃ saṃvardhitaṃ tvayā śa.bu., kā.20; nyid kyi sku ātmabhāvaḥ la.a.38ka/4; sva — nyid gzigs lam gsung ba svadṛṣṭamārgoktiḥ pra.a.110kha/118; nyid kyi gnas su slar dong ngo svamāvāsaṃ pratijagāma jā.mā.90/54; svayam — rgyal po chen po nyid kyis ji ltar spyad svayaṃ mahīnātha kathaṃ vyavasyasi jā.mā.337/196
  1. = kho na eva, avadhāraṇe — nyid kyi sgra ni nges par bzung ba ste evetyavadhāraṇam abhi.sa.bhā.19kha/26; de nyid 'di yin no sa evāyam ta.pa.176ka/811; las nyid srid pa yin pas las kyi srid pa'o karma eva bhavaḥ karmabhavaḥ abhi.sphu.88kha/760; tu — nyid kyi sgra ni nges par gzung ba'i don to avadhāraṇārthastuśabdaḥ pra.vṛ.184-2/48; ca — gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca ra.vi.4.88; hi he.bi.137-4/53
  2. vai — nyid ces bya ba ni tshig gi phrad do vai iti nipātaḥ abhi.sphu.247ka/1051; nyid ces pa ni mtha' gcig tu nges pa'o vai ityekāntaniścitam vi.pra.227ka/2.17; la yig 'di la thim pa nyid lakārācca layo'tra vai vi.pra.113kha/1, pṛ.11
  3. bhāvārthe uttarapadam i. = ngo bo bhāvaḥ — mi nyid manuṣyabhāvaḥ bo.pa.1.4; grong khyer ba nyid nāgarakabhāvaḥ bo.bhū.115ka/149; thams cad mkhyen pa nyid sarvajñabhāvaḥ sa.pu.39ka/70; bzhi pas nyung ba nyid la catuṣkato'rvāg bhāve vi.sū.58ka/74 ii. otva — bde gshegs nyid sugatatvam ta.sa.121kha/1051; thams cad mkhyen pa nyid sarvajñatvam a.sā.151kha/86; nyung ba nyid alpatvam kā.ā.1.81; tha dad pa nyid nānātvam abhi.sphu.135ka/844; yang dag pa nyid samyaktvam abhi.sa.bhā.29kha/41; log pa nyid mithyātvam abhi.sa.bhā.29kha/41; 'jig pa nyid vināśitvam ta.pa.161kha/776 iii. otal (tā) — thams cad mkhyen pa nyid sarvajñatā a.sā.7kha/5; chos nyid dharmatā da.bhū.214ka/28; stong pa nyid śūnyatā a.sā.180kha/101; brtan pa nyid sthiratā a.ka.24.86 iv. oṣyañ (ādi) — brtan pa nyid dārḍhyam ta.sa.112kha/973; dri ma med pa nyid vaimalyam abhi.sphu.236ka/1028; dro ba nyid auṣṇyam abhi.bhā.83ka/1194; che ba nyid māhātmyam da.bhū.214kha/29; 'jam pa nyid mārdavam kā.ā.2.126; de'i ngo bo nyid tādrūpyam ta.pa.148kha/23.

{{#arraymap:nyid

|; |@@@ | | }}