nyon mongs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nyon mongs pa
= nyon mongs
  • kri. saṃkliśyate — āgantukairanādyaiśca kleśairātmā prabhāsvaraḥ saṃkliśyate upetaśca vastravatpariśudhyate la.a.186kha/157;
  • saṃ.
  1. pā. kleśaḥ — samāsata ime dvividhāḥ kleśāḥ—svalakṣaṇakleśāśca rāgapratighamānāḥ sāmānyakleśāśca dṛṣṭivicikitsā'vidyāḥ abhi.bhā. 238kha/801; prasupto hi kleśo'nuśaya ucyate, prabuddhaḥ paryavasthānam abhi.bhā.227kha/763; nyon mongs pa'i sgrib pa kleśāvaraṇam ta.pa.125ka/699; nyon mongs pa'i snyigs ma kleṣakaṣāyaḥ bo.bhū.134ka/173; nyon mongs pa'i bdud kleśamāraḥ śrā.bhū.133ka/344; nyon mongs pa'i mi sdug pa nyid kleśāśubhatā śrā.bhū./202
  2. saṃkleśaḥ — evamanena tasmāt saṃkleśānmana(indriyaṃ) rakṣitaṃ bhavati śrā.bhū.30kha/71; kileśaḥ — pūrvi tubhya bahukalpakoṭiyo dhyāna dhyāyita kileśadhyeṣaṇāt…prajña bhāvita kileśachedanī la.vi.31ka/40; kilbi(lvi)ṣam — bsam gtan nyon mongs 'jig byed pa dhyānaṃ kilbiṣanāśanam he.ta. 14kha/46; raṇaḥ — araṇo mahāraṇaśca sahajaḥ śrībodhicittabindudharaḥ śrīkālacakravajraḥ vi.pra.111ka/1, pṛ.8; ma.vyu.7528; rajaḥ — khyim na gnas pa ni gnod pa dang nyon mongs pa'i gnas yin gyi saṃbādho gṛhāvāso rajasāmāvāsaḥ śrā.bhū.5ka/8; upadhiḥ ma.vyu.6499
  3. = ngal dub kleśaḥ, śramaḥ — kha cig byes bgrod nyon mongs dang/ ring du song ba'i sdug bsngal can daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ bo.a.8.74; pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ bo.pa.8.74; parikleśaḥ — sukumāraprajño devānāmpriyo na sahate pramāṇacintāvyavahāraparikleśam vā.nyā.150-3-1/42; śramaḥ — vividhaśramāśrayaḥ śarīrasaṃjño'yam jā.mā.361/211; īdṛśena śrameṇa kalyāṇamitrāṇi paryupāsate ga.vyū. 308kha/395; āyāsaḥ — g.yog gi nyon mongs ngal dub kyis sevāyāsaprayāsena a.ka.35.16; kukarmaṇāmeṣa vicitrarūpaviparyayāyāsamayo vilāsaḥ a.ka.59.73; prayāsaḥ — alpaśeṣe prayāse'smin nodvegaṃ kartumarhasi a.ka.6.152
  4. = sdug bsngal kleśaḥ, duḥkham - drang ba'i nyon mongs śītakleśaḥ a.ka.59.49; rang yul bral ba'i nyon mongs svadeśavirahakleśaḥ a.ka.14.88; yongs su ngal ba nyon mongs pa tsam 'ba' zhig go kevalaṃ kleśamātrapariśramaḥ vi.pra. 101kha/3.22; parikleśaḥ — tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati jā.mā.23/12; khedaḥ — aśeṣanāśapiśunaiḥ… khalaiḥ khedaḥ kasya na dīyate a.ka.5.34; vyasanam — te'nena mahatāgniskandhenānayavyasanamāpadyeran sa.pu.29kha/52; pūrva bhayasaṃkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṃ karoti yaḥ bo.pa.1.31;
  • vi. = nyam thag pa tapasvī, varākaḥ — tādṛśo varākaḥ tapasvī san bo.pa.1.9; mā haivāyaṃ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyati a.śa.137kha/127; sa cintayati, bahvanena tapasvinā pāpaṃ kṛtamiti a.śa.119ka/108; varākaḥ — yatra hi sattvamaśeṣavastuvyāpakamasādhāraṇīkriyate tatrānyatrāvyāpake varāke kā vārtā pra.a.245 -4/535; la.a.126kha/73; kṛpaṇaḥ — 'khor ba mi bzad gting nas ni/ 'gro ba nyon mongs drang slad du ghorāt saṃsārapātālāduddhartu kṛpaṇaṃ jagat śa.bu., kā. 129; rodiṣyati ciraṃ nūnamambā śūnye tapovane putraśokena kṛpaṇā hataśāveva cātakī jā.mā.111/65; śocyaḥ — kṛpaiva śocyeṣu mṛgeṣu yuktā jā.mā.296/173; kliṣṭaḥ — 'byor pa nyid kyis bdag nyon mongs kliṣṭā mama vibhūtayaḥ a.ka.41.43; nyon mongs pa dang nyon mongs pa can ma yin pa kliṣṭākliṣṭam ta.pa.216ka/902; duritaḥ — samastaduritārātivargabhaṅgavidhāyinī ta.pa.330kha/1129.

{{#arraymap:nyon mongs pa

|; |@@@ | | }}