pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pa
# vyañjanatrayodaśavarṇaḥ uccāraṇasthānam — 'di'i nga ro 'don tshul la skye gnas mchu dang/ byed pa mchu/ nang gi rtsol ba mchu gnyis phrad pa dang/ phyi'i rtsol ba srog chung sgra med bo.ko.1605; pa (devanāgarīvarṇaḥ) — gang gi tshe a zhes brjod pa de'i tshe 'du byed thams cad mi rtag pa'i sgra byung ngo//…pa zhes brjod pa dang don dam pa'i sgra byung ngo// yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma…pakāre paramārthaśabdaḥ la.vi.67kha/89
  1. pratyayatvena prayogaḥ : ṇvul — bye brag pa vaiśeṣikaḥ ta.pa.257ka/231; gsang ba pa guhyakaḥ a.śa.96ka/86; ṭhak — brtags pa pa kālpanikaḥ ta.pa.187ka/836; don dam pa pa pāramārthikaḥ ta.pa.156ka/765; 'khor ba pa sāṃsārikaḥ vi.pra.90kha/3.3; sbyor ba pa prāyogikaḥ sū.vyā.167kha/59; vuñ — dgon pa pa āraṇyakaḥ śi.sa.33ka/31; tṛc — 'don pa pa adhyetṛ ta.pa.173kha/804; vun — dpyod pa pa mīmāṃsakaḥ ta.sa.119ka/1024; truṭ — 'og rol pa paścāttanaḥ pra.a.158ka/172; aṇ — bde bar gshegs pa pa saugataḥ pra.a.41kha/47; brda sprod pa pa vaiyākaraṇaḥ abhi.sphu.325ka/1218; ini — 'khor ba pa saṃsārī pra.a.146kha/156; nad pa rogī a.ka.169kha/19. 68; anīyar — theg pa pa yānīyaḥ rā.pa.242kha/140; ālac — gdol pa pa caṇḍālaḥ sa.pu.104ka/166
  2. saṃkhyāśabdānte kramabodhakaḥ (gnyis pa dvitīyaḥ) — de bzhin du gnyis pa dang de bzhin du gsum pa dang de bzhin du bsam gtan bzhi pa la snyoms par 'jug ste tathā dvitīyam, tathā tṛtīyam, tathā caturthaṃ dhyānaṃ samāpadyate a.sā.293ka/165
  3. padāṃśaḥ — sdig pa pāpam bo.a.14kha/6.2; rnyed pa prāptiḥ abhi.sphu.264ka/1081; phan pa upakāraḥ vi.pra.69kha/4.124; skyob pa trāṇam a.sā.50ka/28; snom pa ghrāṇam pra.pa.38ka/43; rkang pa pādaḥ a.śa.265kha/262; khang pa gṛham nyā.ṭī. 55kha/126.

{{#arraymap:pa

|; |@@@ | | }}