pad+ma'i snying po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
pad+ma'i snying po
* saṃ.
  1. padmakarṇikā, padmasya karṇikā — rgyal pospad ma'i snying po la de lta bur mdzes shing 'dug pa mthong ngo// dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānam a.śa.71ka/62; padmakarkaṭikā — 'di lta ste pad+ma'i rtsa ba dang pad+ma'i rtsa lag dang be ta dang ut+pa la'i rtsa ba dang pad+ma'i snying po dag ni de zhes bya'o// tadākhyam, tadyathā—vimmaṃ(?bisaṃ) mṛṇālikāveṭṭa(?ta)śālūkaṃ padmakarkaṭikā vi.sū.78kha/95
  2. padmagarbham, kālāgaruviśeṣaḥ — rigs kyi bu mtsho ma dros pa'i ngogs nas 'byung ba'i a ga ru nag po pad mo'i snying po zhes bya ba yod de/ de'i ri lu til gyi 'bru tsam gcig gi dris kyang 'dzam bu'i gling thams cad rgyas par gang bar 'gyur te asti kulaputra anavataptahradatīrasambhavaṃ padmagarbhaṃ nāma kālāgaru, yasya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati ga.vyū.47kha/141;
  • nā. padmagarbhaḥ
  1. tathāgataḥ — de'i snga rol tu de bzhin gshegs pa pad mo'i snying po zhes bya ba byung ngo// tasya pareṇa padmagarbho nāma tathāgato'bhūt ga.vyū.368kha/82
  2. bodhisattvaḥ — byang chub sems dpa' sems dpa' chen po rdo rje'i snying po dang byang chub sems dpa' sems dpa' chen po rin po che'i snying po dang byang chub sems dpa' sems dpa' chen po pad mo'i snying po dang vajragarbheṇa ca bodhisattvena mahāsattvena, ratnagarbheṇa ca padmagarbheṇa ca da.bhū.167ka/1; 'di lta ste/ byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dangpad+ma'i snying po dang yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena…padmagarbheṇa ca ga.vyū.275ka/2; ma.vyu.673 (16ka)
  3. = nyi ma padmagarbhaḥ, sūryaḥ — khyim bdag yid ces bya ba'i bu/ /yon tan ldan pa mnyan yod du/ /pad ma'i snying po'i 'od mtshungs pa/ /pad mo can zhes bya ba byung// śrāvastyāṃ mānasākhyasya padmagarbhanibhaprabhaḥ abhūd gṛhapateḥ sūnurguṇavān padmakābhidhaḥ a.ka.210ka/87.2.

{{#arraymap:pad+ma'i snying po

|; |@@@ | | }}