phyag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyag
# (lag pa ityasya āda.) pāṇiḥ — 'jigs par mi bya zhes smra bzhin/ /bya ni phyag gis rab bsgribs te// na bhetavyamitīvāha khagaṃ pracchādya pāṇinā a.ka.38kha/55.20; hastaḥ — 'di yi phyag rgya phyag g.yas na/ /dri yis dung ni rab tu bkang// mudreyaṃ dakṣiṇahaste gandhaśaṅkhaṃ prapūritam sa.du.109kha/168; karaḥ — bcom ldan 'das kyi phyag las der/ /gdong lnga ldan pa lnga 'thon te// tatra pañcānanāḥ pañca niryayurbhagavatkarāt a.ka.242kha/28.24; bāhuḥ — phyag ring pralambabāhutā ra.vi.121ka/95; bhujaḥ — zhal dang phyag dang kha dog dang dbyibs kyi rtog pa dang bral ba mukhabhujavarṇasaṃsthānakalpanārahitaḥ vi.pra.122ka/1, pṛ.20; doḥ lo.ko.1542
  1. = phyag 'tshal ba praṇāmaḥ — phyi ma med pa'i phyag 'di yis/ /khyod la rab tu dang ba mtshon// apaścimaḥ praṇāmo'yaṃ tvatprasādanalakṣaṇaḥ a.ka.312ka/108. 188; vandanā — mchog min las dang phyag spangs nas// tyaktvā'satkarmavandanām vi.pra.92ka/3.3; sāmīciḥ, o cī — nang dang bcas pa la phyag mi bya'o// na sāntarasya sāmīciṃ kuryāt vi.sū.93kha/112; sāmīcyam — tshangs pa'i phyag gis ni byas pa nyid yin no// kṛtakatvamasya brāhmyāṃ sāmīcyam vi.sū.93kha/112.

{{#arraymap:phyag

|; |@@@ | | }}