phyir mi ldog pa'i sa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyir mi ldog pa'i sa
pā. avaivartikabhūmiḥ
  1. dharmālokamukhaviśeṣaḥ — phyir mi ldog pa'i sa ni chos snang ba'i sgo ste/ sangs rgyas kyi chos thams cad yongs su rdzogs par 'gyur ro// avaivartikabhūmi dharmālokamukhaṃ sarvabuddhadharmaparipūrtyai saṃvartate la.vi.22kha/25
  2. bhūmiviśeṣaḥ — 'di ltar de ni phyir mi ldog pa'i sa la zhugs pas sangs rgyas kyi zhing thams cad du thogs pa med par 'gro ba'i phyir (?ra 'gyur )ro// tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbhavati bo.bhū. 126ka/162; avinivartanīyabhūmiḥ — lhag pa'i bsam pa ma dag pa la sogs pa gsum ni ma zhugs pa rnams dang sa la zhugs pa rnams dang phyir mi ldog pa'i sa thob pa rnams kyi ste go rims bzhin no// aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ, bhūmipraviṣṭānāṃ, avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ sū. vyā.251ka/169.

{{#arraymap:phyir mi ldog pa'i sa

|; |@@@ | | }}