rab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab
* vi. varaḥ — bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o// … rab ces bya'o// idameva… puṇyakriyāvastu agramākhyāyate… varamākhyāyate a.sā.119kha/69; uttamaḥ — nad med tshe ring nor dang rigs dang gzugs rnams ni/ /rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i// arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā jā.mā.166ka/192; utkṛṣṭaḥ — rab dang 'bring dang tha ma'i bye brag hīnotkṛṣṭamadhyamaviśeṣaḥ la.a.62kha/8; viśiṣṭaḥ — tha ma dang 'bring dang rab hīnamadhyaviśiṣṭaḥ śi.sa.174ka/171; paramaḥ — byang chub sems dpa'bar ma'i 'jig rten gyi khams kyi rdul phra rab kyi rdul snyed dag madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvāḥ sa.pu.123ka/196; paraḥ, o rā — de nas byang chub sems dpas de'i rab tu phan 'dogs par 'dod pa rtogs nas atha tasya parāmupakartukāmatāmavekṣya bodhisattvaḥ jā.mā.35kha/41; mahat — khyod la 'di ci dgos/ kho bo cag la ni dgos rab ste tavānena kiṃ prayojanam asmākaṃ tu mahatprayojanam vi.va.206ka/1.80; bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to// svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102; jyeṣṭhaḥ — de'i bu rab rgyal tshab byed pa tasya jyeṣṭhaḥ kumāro yuvarājaḥ a.śa.110kha/100; tīvraḥ — rab gus tīvrā gurutā sū.a.196kha/98; ugraḥ — brtson pa'i rab ni brtson 'grus chen po brtsom pa'o// ugravīryatā adhimātro vīryārambhaḥ sū.vyā.148kha/30; vaiśeṣikaḥ — rab tu skrag pa'i sems vaiśeṣikatrāsaparītacittaiḥ jā.mā.161kha/186; adhimātraḥ ma.vyu.2657 (49kha); mi.ko.18kha;

{{#arraymap:rab

|; |@@@ | | }}