rab 'bar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab 'bar
* kri. jājvalati— dus mtha'i me ni 'bar ba bzhin/ /bdag tu smra 'di rab tu 'bar// jājvalatyātmavādo'yaṃ yugāntāgnirivotthitaḥ la.a.187ka/157; jvalati — thabs kyis kyang rab tu 'bar te/de ltar 'bar yang tshig par mi 'gyur ba yin upāyena ca jvalati jvalaṃśca na dahate da.bhū.235ka/40; udyati — rab tu 'bar yang de nas med par 'gyur// udyanti bhūyaśca tirobhavanti jā.mā.203ka/235;
  • kṛ.
  1. pradīptaḥ — rab 'bar dgra yi dbang du song/ … stobs chung ba'i/ /sems can rnams la snying rje 'o// pradīptān śatruvaśagān…sattvān durbalān karuṇāyate sū.a.215ka/120; lcags kyi sa rab tu 'bar ba la bhūmau…pradīptāyomayām śi.sa.46kha/44; mtshan rgyu mig ni rab 'bar ba// kṣapācaraḥ pradīptanetraḥ a.ka.59kha/6.74; sampradīptaḥ — 'dod chags dang zhe sdang dang gti mug gi me rab tu 'bar ba rāgadveṣamohāgnisampradīptam da.bhū.196ka/19; dīptaḥ — ma ma bdag gi mdzes ldan grogs po 'di//rab 'bar me yi dpang can grogs med kyis//'dod par bya ba'i gzugs can 'bad pas thob// mātarmamāyaṃ dyutimān vayasyaḥ prāptaḥ prayatnātspṛhaṇīyarūpaḥ sakhyena dīptānalasākṣikena a.ka.124kha/65.74; prajvalitaḥ — me mdag dang lci skam gyi me rab tu 'bar ba 'bogs nas prajvalitāṅgārakarṣūrlaṅghayitvā śi.sa.46ka/43; samprajvalitaḥ — kun tu 'bar zhing rab 'bar ba'i/ /'khor lo mgo la 'khor bar gyur// cakraṃ vahati mastake ādīptaṃ samprajvalitam a.śa.102ka/92; ujjvalitaḥ — dpal gyi gzi brjid rab tu 'bar bas rnam par brgyan pa śrītejojjvalitavyūham ga.vyū.170kha/253; jvalitaḥ — nags tshal rab tu 'bar ba der//byi 'u ti ti ri gcig pu//byams pa'i byang chub la dmigs pas/ /sreg byed rab tu zhi bar bsgrubs// kānane jvalite tasminnekastittiriśāvakaḥ maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt a.ka.81kha/8.28; me mdag phung po chen po ni/ /btso ma'i gser ltar rab tu 'bar ba na// jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsu jā.mā.176kha/204; taptaḥ — byu ru bzhin du rab 'bar shing dag gi/ /lcags kyi 'tsher ma 'bar zhing rtsub pa las// tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu jā.mā.176kha/204
  2. prajvalat — lhag par 'bral ba'i rta gdong me ni rab 'bar rtag tu gnas pa la/ /skyes bu rnams ni sgrol lam chags bral drag po kho na bsdams pa'i stegs// nityāsannaprabalavirahaprajvaladvāḍavāgnau puṃsāṃ setustaraṇaśaraṇe tīvravairāgyameva a.ka.102ka/10.25; jvalat — rab 'bar me yi dra ba'i rtse mo'i tshogs pa jvalajjvalanajālaśikhākalāpaḥ a.ka.243ka/92.8; jvalantī— nyin dang mtshan du rab 'bar ba/ /mig sman du 'os sman thob 'gyur// prāpyoṣadhīṃ divārātraṃ jvalantīmañjanocitām a.ka.60ka/6.81; spharyat — kun nas me lce rab 'bar phyogs dang mtshams su du ba kun gyis mun pa chen po gtibs// spharyajjvālaḥ samantād diśi vidiśi mahāsarvadhūmāndhakāraḥ vi.pra.111kha/1, pṛ.9;
  1. jvalanam — de bzhin gshegs pa chos kyi sgron ma rab tu 'bar ba'i dpal gyi zla ba zhes bya ba dharmolkājvalanaśrīcandro nāma tathāgataḥ ga.vyū.154ka/237
  2. udbhavaḥ — khro bo chen po rta mgrin ni/ /bskal pa'i me bzhin rab tu 'bar/ /zhal gsum gdug pa zhabs kyis mnan/ /sbyor ba can gyis rtag tu bsgom// hayagrīvaṃ mahākrodhaṃ kalpoddāhamivodbhavam trimukhaṃ duṣṭapadākrāntaṃ bhāvayedyogataḥ sadā gu.sa.116kha/57.

{{#arraymap:rab 'bar

|; |@@@ | | }}