rab tu bsgrags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rab tu bsgrags pa
* kri.
  1. aśrāvayat — blon po chen pos sa bdag bka'/ /gdengs can dbang la rab tu bsgrags// aśrāvayanmahāmātyaḥ pārthivājñāṃ phaṇīśvaram a.ka.128kha/66.37
  2. samudīrayati — legs zhes bya ba'i sgra yang rab bsgrags te// sādhuṃ ti ghoṣaṃ samudīrayanti sa.pu.23kha/40; kīrtyate — khyad par med par sngar brjod pa/ /gal te slar yang rab bsgrags pa// aviśeṣeṇa pūrvoktaṃ yadi bhūyo'pi kīrtyate kā.ā.339kha/3.135; pragīyate — skye ba med pa sbyor ba yis/ /skye ba 'di ni rab tu bsgrags// anutpādaprayogeṇa utpādo'yaṃ pragīyate gu.sa.84ka/8;

{{#arraymap:rab tu bsgrags pa

|; |@@@ | | }}