ral pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ral pa can
* vi. jaṭilaḥ— shAkya dang me pa ral pa can ma gtogs pa sems mgu bar ma gyur pa'i mu stegs can rab tu dbyung ba dang bsnyen par rdzogs par mi bya'o// nānārādhitacittamutsṛjya śākyamāgneyaṃ ca jaṭilaṃ tīrthyaṃ pravrājayeyurupasampādayeyurvā vi.sū.3kha/3; gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang/ /gang zhig ma rungs rnam pa'i sbrul nag nor bu 'od zer ral can 'dzin// kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ krūrākāraḥ kiraṇajaṭilaṃ yanmaṇiṃ kṛṣṇasarpaḥ a.ka.4kha/50.34; kesarī — de nas bcom ldan 'das kyis mdun logs su seng ge ral pa can ral pa g.yengs pa lnga sprul te tato bhagavatā purastātpañca kesariṇaḥ saṭādhāriṇaḥ siṃhā nirmitāḥ a.śa.159kha/148;
  • saṃ.
  1. = seng ge keśarī, siṃhaḥ — rab khros nyi ma 'char ka'i mig can ro 'dzin ral gri g.yo ba'i gsod 'dod ral pa can// kruśvo (kruddho bho.pā.) bālāruṇākṣo laladasirasanaḥ keśarī hantukāmaḥ vi.pra.111kha/1, pṛ.8; kesarī — seng ge gdong lnga ri dwags dbang/ /ral can 'phrog byed ha r+ya'i mig// siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ a.ko.166ka/2.5.1; ke śirasi sarantīti kesarāḥ saṭāḥ, te'sya santīti kesarī a.vi.2.5.1
  2. jaṭī, plakṣaḥ — p+la k+Sha ral can pa rka TI// plakṣo jaṭī parkaṭī syāt a.ko.156kha/2.4.32; jaṭāḥ santyasyeti jaṭī jaṭa saṅghāte a.vi.2.4.32
  3. = spang spos jaṭilā mi.ko.59ka; dra. ral can ma/
  1. kesarī, nṛpaḥ — rgyal po ral pa can zhes sngon gyur tshe//sman pa mchog gis nga yi ched du ni/ /mtshungs med sman rnams ma lus sbyar ba yang/ /srog btang nas ni de dag gzhan la byin// kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṃ mama pūrvam jīvitaṃ tyajya parasya dadau taṃ kesarirāja babhūva yadā'ham rā.pa.237kha/133
  2. = lha chen kapardī, mahādevaḥ — bde 'byung dbang ldan phyugs bdag dang/ /zhi ba mdung thogs dbang phyug che/ … ral can śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …kapardī a.ko.129kha/1.1.33; kapardo'syāstīti kapardī a.vi.1.1.33.

{{#arraymap:ral pa can

|; |@@@ | | }}