ram

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ram
# ( 'byed sdud/ gam ngam dam nam bam mam 'am/ /ram lam sam tam 'byed sdud de/ /sbyor tshul slar bsdu'i skabs dang mtshungs// ) i. vā — the tshom mam yid gnyis sam nem nur ram tsham tshom mam vimarśo vā vimatirvā sandeho vā saṃśayo vā ga.vyū.276ka/354; thal mo brdabs pa'am thal ba'am yungs kar ram chu'am lta ba'am yid kyis kyang mtshams gcod par byed do// hastatāḍena bhasmanā sarṣapairudakena dṛṣṭyā manasā vā sīmābandhaṃ karoti śi.sa.78kha/77; don dbye ba'i phyir ram don dgrol ba'i phyir ram so sor dbye ba'i phyir arthavivecane arthavivaraṇe pṛthagbhāvakaraṇe vā ma.ṭī.191ka/5; gzhan yang/ bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/ 'on te phyis nges par gzung api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha/562 ii. ca — me shor ram chu byung ba na dge 'dun gyi yang gdon par bya'o// dagdhāvuḍhau ca sāṅghikasyāpi niṣkāsanam vi.sū.32kha/41
  1. saṃśayabodhakaḥ — ( ram ci ) — pad nang bung ba 'khor ram ci/ /khyod gdong la mig g.yo 'am ci/ /bdag gi sems ni rnam par g.yo/ /zhes pa 'di ni the tshom dpe// kiṃ padmamantarbhrāntāli kiṃ te lolekṣaṇaṃ mukham mama dolāyate cittamitīyaṃ saṃśayopamā kā.ā.323ka/2.26; dmigs par byed pa'i khyad par gyis dmigs par bya ba gzhan du dmigs par 'gyur ram ci kimupalambhakaviśeṣādupalabhyo'nyathopalabhyate pra.a.80ka/88; gang gis nag mo bdag mdun nas/ /skra nas bzung ste drangs gyur pa/ /bstan dka' sdig can thob pa 'di/ /skad cig 'tsho bar 'gyur ram ci// nigṛhya keśeṣvākṛṣṭā kṛṣṇā yenāgrato mama so'yaṃ duḥśāsanaḥ pāpo labdhaḥ kiṃ jīvati kṣaṇam kā.ā.331kha/2.279; ( ciram ) — ci sems can thams cad skye bar 'gyur ram zhes 'dri na/ nyon mongs pa dang bcas pa rnams ni skye bar 'gyur gyi nyon mongs pa med pa rnams ni ma yin no zhes rnam par phye ste lung bstan par bya'o// ‘kiṃ sarve janiṣyante’ iti vibhajya vyākartavyam — sakleśā janiṣyante, na niḥkleśāḥ abhi.bhā.237ka/797; yang ci sprul pa'i sems kho na las ldang bar 'gyur ram zhe na kiṃ khalu nirmāṇacittādeva syād vyutthānam abhi.bhā.63kha/1118; ( miram ) — 'di dag thams cad ma spyad par chud zos par mi 'gyur ram mā…sarvamidamaparibhuktaṃ vinaśyet sa.pu.40kha/72; dam pa'i sems ni ngo tshar gyur pa yi/ /gar mkhan spyod pa bzhin du mi 'gyur ram// mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṃ sajjanamānasānām jā.mā.108kha/126; [[ci tshe dang ldan pa rab 'byor 'di bdag nyid kyi rang gi shes rab kyi spobs pa'i stobs bskyed pa dang rang gi shes rab kyi spobs pa'i stobs byin gyis brlabs pas byang chub sems dpa' sems dpa' chen po rnams kyi shes rab kyi pha rol tu phyin pa nye bar ston par 'gyur ram]]/ 'on te sangs rgyas kyi mthus yin kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti a.sā.3ka/2.

{{#arraymap:ram

|; |@@@ | | }}