rgyal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal
# puṣyaḥ i. nakṣatraviśeṣaḥ — pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā la.vi.31kha/43 ii. = rgyal zla pauṣamāsaḥ — merordakṣiṇakhaṇḍe meṣastho'rko vasantṛturvaiśākhamāsaṃ karoti…vāyavyāparārddhe koṇe khaṇḍe navame puṣyaṃ karoti vi.pra.193kha/pṛ.104; pauṣaḥ — pauṣatithayo yakṣasya māghatithayo viṣṇoḥ vi.pra.42kha/4.36; iii.
  • nā. buddhatīte'dhvani puṣyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ a.śa.273kha/251 iv. nā. bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya, tathā siṃhasya tiṣyasya puṣyasya ga.vyū.277kha/347 v. nā. gṛhapatiḥ — tasmin gṛhapatī khyātau tiṣyapuṣyābhidhau pure śāntyai pravrajya satyāgre parinirvṛtimāpatuḥ a.ka.60.38; a.ka.21.80;
  • 2. nā. tiṣyaḥ i. tathāgataḥ — kanakamunikrakucchandaviśvabhukśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti ga.vyū.66kha/157 ii. mahāśrāvakaḥ — mahāśrāvakasaṅghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivāraiḥ tadyathā mahākāśyapaḥ…tiṣyaḥ ma.mū.99kha/9 iii. nṛpaḥ ma.vyu.3605 iv. brāhmaṇaḥ — nāladagrāmake tiṣyo nāma brāhmaṇaḥ tena śārī nāma dārikā māṭharasakāśāllabdhā yadā śāriputraḥ śārīkukṣimavakrāntaḥ a.śa.278ka/255
  1. pūṣā, śarīrasthanāḍiviśeṣaḥ — pūṣā ṣaṣṭhī…etat śrīnāḍicakraṃ bhavati bahuvidhaṃ sandhibhedairanekairiti atra śarīre sandhibhedāḥ ṣaṣṭyuttaratriśatasaṃkhyāḥ vi.pra.238kha/2.45;
  • nā. jayantī, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ jayantī vijayantī ca siddhārthā aparājitā nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282
  1. = khe lābhaḥ — pham rgyal lābhahānaye jā.mā.141/245
  2. = skug paṇaḥ, glahaḥ mi.ko.42kha
  3. = rgyal po
  4. = rgyal ba/

{{#arraymap:rgyal

|; |@@@ | | }}