rig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rig pa
* saṃ.
  1. = shes pa vittiḥ, jñānam — rig pa dang dmigs pa dang don ( rtogs pa dang ) rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no// vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686; rang bzhin gnyis ni rig pa'i tshe/ /mngon sum gnyis su 'dod pa yin// dvayarūpasya vittau hi dvayaṃ pratyakṣamiṣyate pra.a.166ka/180; 'bras bu de rgyus bskyed bya min/ /yod phyir rgyu dang rig pa bzhin// hetujanyaṃ na tatkāryaṃ sattāto hetuvittivat ta.sa.2kha/32; saṃvittiḥ — lha sbyin gson po de rig pa nges pa de ni lha sbyin phyi rol na yod pa ma gtogs ( ma rtogs ) par 'byung ba ma yin no// tasya jīvato devadattasya saṃvittiḥ niścayaḥ, sā devadattasya bahirbhāvamabuddhvā na jāyate ta.pa.55kha/562; ming dang sbyor ba rig pa ni ming dang sbyor ba 'brel pa'i shes pa ste nāmayogasaṃvittiḥ saṃjñāsambandhajñānam ta.pa.52ka/555; vit — rig par byed pas na rig pa ste shes pa'o// vettīti vit jñānam abhi.bhā.43kha/1037; skyes bu de dag gi rig pa ni yang dag par rig pa dag ste teṣāṃ puruṣāṇāṃ vidaḥ saṃvittayaḥ ta.pa.162kha/46; saṃvit — phyi rol gyi don yod par smra ba thams cad la sgra la sogs pa rig pa'i ngo bo dang bral bar grub pa'i phyir ro// bāhyārthavādināṃ sarveṣāmeva śabdādiṣu saṃvidrūparahitatvasya siddhatvāt ta.pa.161kha/45; blo dang rnam zhen pa dang ni/ /de bzhin rig dang rig byed dang/ /sems dang nyams myong zhes bya ba/ /thams cad sems kyi rjod byed yin// buddhiradhyavasāyo hi saṃvit saṃvedanaṃ tathā saṃvittiścetanā ceti sarvaṃ caitanyavācakam ta.sa.12kha/147; bodhaḥ — gang zhig shes pa yin pa de ni bdag nyid rig pa la gzhan gyi byed pa la ltos pa ma yin te yajjñānaṃ tadātmabodhaṃ pratyanapekṣitānyavyāpāram ta.pa.120ka/691; gatiḥ — lus kyi nang du chud nyid na/ /bsgribs par gnas pa 'ba' zhig ni/ /ji ltar rig 'gyur yul gzhan dag/ /rnam par rtog par byed pa na// śarīrāntargatatve ca kevalasya kathaṃ gatiḥ andhakārasthitasyānyaviṣayasya vikalpane pra.a.119ka/127; de bzhin gshegs pa'i so so rang gis rig pa'i spyod yul tathāgatasya pratyātmagatigocaraḥ la.a.70ka/18; vedanam — shes pa'i ngo bo rig pa de yang tacca jñānarūpavedanam nyā.ṭī.43kha/66; so sor nges pa'i rang bzhin thams cad rig pa pratiniyatasvabhāvasākalyavedanam pra.a.103ka/111; saṃvedanam — sngon po 'dra ba myong bas na sngon po rig par rnam par gzhag go// nīlasadṛśaṃ tu anubhūyamānaṃ nīlasya saṃvedanamavasthāpyate nyā.ṭī.46ka/82; ngo bo gang gis bdag nyid rig pa'i ngo bo de ni bdag nyid rig pa'i mngon sum mo// yena hi rūpeṇātmā vedyate tadrūpamātmasaṃvedanaṃ pratyakṣam nyā.ṭī.43kha/64; pravedanam — gal te ltos pa med par ni//de yi rang bzhin rig min na// nanvapekṣā vinā nāsti tadrūpasya pravedanam pra.a.84kha/92; prativedanam — des na rgyu dang 'bras bu dag nges par rig pa yin te tataśca karmaphalayorniyamaprativedanam pra.a.103ka/110; grahaṇam — gnyis kyi rang gi ngo bo ni/ /rig pa yin na 'brel par rig// dvayasvarūpagrahaṇe sati sambandhavedanam pra.a.2kha/4; vijñāpanam — rig pa'i phyir rnam par shes pa'o// vijñāpanārthena vijñānam pra.pa.187ka/246
  2. vidyā i. śāstram — byang chub sems dpa' ni gtan tshigs kyi rig pa tshol bar byed dephas kyi rgol ba tshar bcad pa'i phyir dang hetuvidyāṃ bodhisattvaḥ paryeṣate…paravādanigrahārtham bo.bhū.57ka/74; bzo yi rig pa śilpavidyā la.a.171kha/129; nor gyi rig pa arthavidyā la.vi.80kha/108; nang gi rig pa adhyātmavidyā bo.bhū.52ka/68; dbyar gyi rnam pa zhes bram ze//rig kun legs par pha rol phyin// varṣakārābhidho vipraḥ sarvavidyāsu pāragaḥ a.ka.308ka/40.15; ma goms pa yis rig pa 'joms/ /rgyags pa rgyas pas dpal 'byor 'joms// hanti vidyāmanabhyāsaḥ śriyaṃ hanti madodayaḥ a.ka.45kha/4.110; āmnāyaḥ — dgag la tshad smra gang yin de//rig pa'i rjes 'brang can min de// pramāṇoktirniṣedhe yā na sāmnāyānusāriṇī pra.vā.122ka/2.91 ii. vidyādevatā — rig pa thams cad tshim par byed par 'dod na ba gcin dang nas kyi kha zas za zhing sarvavidyānāmāpyāyanaṃ kartukāmaḥ gomūtrayāvakāhāraḥ ma.mū.212kha/231
  3. veditā — byas pa rig pa ni chos snang ba'i sgo ste/ gzhan la brnyas pa med par 'gyur ro// kṛtaveditā dharmālokamukhaṃ parābhimanya (navamanyana bho.pā.)tāyai saṃvartate la.vi.20ka/23
  4. = mkhas pa vidvān ma.vyu.2905 (52kha); vijñaḥ ma.vyu.2907;
  1. viditaḥ — de nas spyod tshul rig pa yis/ /sa la spyod pa bsod nams sdes/ /stong grogs byas te rang gi ni/ /rgyal srid mdzes ma ldan de thob// tato viditavṛttena puṇyasenena bhūbhujā kṛtasāhāyakaḥ prāpa svarājyaṃ sapriyāsakhaḥ a.ka.265ka/31.68; saṃviditaḥ — de ni sngar rig pa'i dngos po don yul du gang la yod pa de ni don can/ de'i dngos po ni de'i don can nyid do// sa pūrvasaṃvidito bhāvo'rtho viṣayo'syeti tadartham, tadbhāvastādarthyam ta.pa.241kha/198; jñātaḥ — gzhan gyi mngon sum bzhin des na/ /shes pa rig par 'dod par gyis// parapratyakṣavat tasmājjñānaṃ jñātamitīṣyatām ta.sa.112kha/974; gataḥ — 'phags pa'i mthong ba phun sum tshogs/ /yang dag ji bzhin rtogs rig cing// āryadarśanasampannā yathābhūtagatiṃgatāḥ la.a.178ka/141
  2. vedyaḥ — de bzhin dkar po la sogs par/ /rig pa yis kyang srid pa 'gyur// śuklādayastathā vedyā ityevaṃ cāpi sambhavet ta.sa.22ka/237; saṃvedyaḥ — des na thams cad ( thams cad ) rig par mi 'gyur ro// tena na sarvaḥ sarvasaṃvedyo bhaviṣyati ta.pa.124ka/697; rang gis rig pa'i ye shes 'di/ /ngag gi lam 'das spyod yul te// svasaṃvedyamidaṃ jñānaṃ vākpathātītagocaram he.ta.10kha/30; vijñeyaḥ — gal te rnam bcas rnam shes kyis/ /dngos rnams rig par khyod 'dod dam// yadi sākāravijñānavijñeyaṃ vastu vo matam ta.sa.21ka/225; vedanīyaḥ — 'phags pa mkhas pa dang mdzangs pas rig pa ste/ 'di lta ste/ phung po thams cad bor ba alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargaḥ la.vi.187kha/286;

{{#arraymap:rig pa

|; |@@@ | | }}