rigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs
* saṃ.
  1. kulam i. = rigs rgyud vaṃśaḥ — nyi ma'i rigs kyi rgyan gyur grags pa'i gter/ /dpal ldan sa bdag mya ngan med pa byung// yaśonidhiḥ sauryakulāvataṃsaḥ śrīmānaśokaḥ kṣitipo babhūva a.ka.50ka/59.2; go'u tam sangs rgyas bcom ldan 'das/ /shA kya'i rgyal po'i rigs las 'khrungs// gotamo bhagavān buddhaḥ śākyarājakulodbhavaḥ a.ka.187ka/21.31; bu byung na rigs rgyun mi 'chad par 'gyur putrotpattau kulāvyuparatatā vartate ma.ṭī.264kha/117; dri za'i rigs las byung ba gandharvakulasambhavā kā.ā.333ka/2.322; bram ze'i rigs su skye ba blangs// jagrāha brāhmaṇakule janma a.ka.224ka/24.179; de bzhin gshegs pa'i rigs su skye ba dang tathāgatakule janma sū.vyā.143kha/22; vaṃśaḥ — mtshan ni zla ba skyabs zhes bya/ /zla ba'i rigs las de skyes so// somagupteti nāmnā'sau somavaṃśasamudbhavaḥ la.a.188kha/159; dkon mchog gsum gyi rigs mi 'chad par bya ba la brtson pa las mi phyed pa na bhidyate triratnavaṃśānupacchedaparākramāt śi.sa.104ka/103; 'phags pa'i rigs bzhi dang mthun par byed pa caturṇāmāryavaṃśānāmanuvartanatā rā.pa.233kha/127; de bzhin gshegs pa'i rigs su nges pa tathāgatavaṃśaniyataḥ bo.bhū.169ka/223; anvayaḥ — bu mo 'di ni grub rigs chu gter gyi/ /zla ba grub bdag sna tshogs nor gyi ste// siddhānvayāmbhodhisudhākarasya viśvāvasoḥ siddhapateḥ suteyam a.ka.297ka/108.53; rigs ni shes rab dang thabs kyi bdag nyid gzung ba dang 'dzin pa'i mtshan nyid kyi chos te rigs de gang gis spangs pa de ni rigs med pa ste anvayaḥ prajñopāyātmako grāhyagrāhakalakṣaṇo dharmaḥ, so'nvayo nirasto yenāsau niranvayaḥ vi.pra.119ka/1, pṛ.17; gotram — rgyud dang rigs dang cho 'brang dang/ /rus dang rtsa lag rjes skyes dang/ /baM sha rtsa brid brgyud pa 'o// santatirgotrajananakulānyabhijanānvayau vaṃśo'nvavāyaḥ santānaḥ a.ko.180kha/2.7.1; gūyate śabdyate gārgyo vasiṣṭha iti gotram guṅ avyakte śabde a.vi.2.7.1; byams pa'i rigs su bcom ldan 'das su 'gyur// maitreyagotro bhagavān bhaviṣyati sa.pu.12ka/19; bcu gsum de dag rim pa yis/ /rigs ldan rigs la 'byung bar 'gyur// kalkigotre bhaviṣyanti trayodaśānye krameṇa te vi.pra.127kha/1, pṛ.25; sha za'i rigs su skyes pa rnams//sha 'tshal bar yang ji ltar 'gyur// kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai la.a.65kha/13; 'phags pa'i rigs sam byis pa so so'i skye bo'i rigs āryagotrasya vā bālapṛthagjanagotrasya vā la.a.98ka/44 ii. sajātīyagaṇaḥ— 'brog dgon pari dwags kyi rigs mang po gnas pa araṇyavanapradeśe… vividhamṛgakulādhivāse jā.mā.145kha/169; phyi rol du chu'i skye gnas srin bu'i rigs la sogs pa drod gsher las skyes pa bāhye udakayoniḥ kṛmikulādayaḥ saṃsvedajāḥ vi.pra.234kha/2.34; nya rigs de dag rab tu dar bar gyur// vṛddhiṃ parāṃ mīnakulaṃ jagāma jā.mā.86kha/99; sprin gyi rigs te sprin tshogs ghanakulaṃ meghavṛndam vi.pra.73ka/4.136 iii. = rigs mthon po uccakulam — rigs su skye dang dam tshig can/ /smyo med kye yi rdo rje ston/ /bla ma la gus snying rjer ldan/ /skye zhing skye bar 'gyur bar shog// kulajanmā'nunmādī samayī hevajradeśakaḥ kṛpavān gurubhaktaśca bhaveyaṃ janmajanmani he.ta.27ka/90; yon tan mchog spangs rnams la gzugs kyis ci/ /tshul khrims btang ba rnams la rigs kyis ci// rūpeṇa kiṃ sadguṇavarjitānāṃ kulena kiṃ śīlavināśakānām a.ka.54ka/59.40
  2. = khams gotram i. dhātuḥ — rigs kyi don ni khams kyi don te/ dper na ri 'ga' zhig la lcags dang zangs dang dngul dang gser la sogs pa rigs mang po dag yod pa la khams zhes brjod pa gotrārtho dhātvarthaḥ yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāṇi dhātava ucyante abhi.bhā.35kha/59; gser gyi rigs chen po ni gser rnam pa bzhi'i gnas su 'gyur te mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati sū.vyā.138ka/13; nor bu rin po che'i rigs maṇigotrāt ra.vyā.76kha/5; gser dangrin po che thams cad 'byung zhing skye ba dang rigs dang 'byung khungs dang rin thang gi rgyus shes par bya ba dang suvarṇa…sarvaratnasambhavotpattigotrākaramūlyajñāneṣu ga.vyū.275kha/354; chos dkar po thams cad 'byung bas rigs lta bu'o// gotrabhūtaṃ sarvaśukladharmasambhāvanatayā ga.vyū.311ka/397 ii. = gdung kāśyapādeḥ gotram — ci rigs par 'jig rten gyis rgyal rigs bkur ba'i tshe ni rgyal rigs su 'byung la/ bram ze bkur ba'i tshe ni bram zer ro+o// dus ji lta ba bzhin du 'od srungs la sogs pa'i rigs dang gau ta ma la sogs pa'i rigs su yang 'byung ngo// yathāsambhavaṃ kṣatriyaguruke loke kṣatriyā bhavanti, brāhmaṇaguruke brāhmaṇāḥ yathākālameva ca kāśyapādigotrāḥ gautamagotrāśca abhi.sphu.273ka/1096; nga ni kA t+yA ya na'i rigs/ /gtsang ma'i gnas nas byung ba ste/ /mya ngan 'das pa'i grong 'gro ba'i/ /chos ni sems can rnams la ston// kātyāyanasya (nasa)gotro'haṃ śuddhāvāsādviniḥsṛtaḥ deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam la.a.187ka/158 iii. = tshogs gaṇaḥ — de na rjes su gnang ba thob nas slar yang tshogs kyi 'dus par zhes pa rigs kyi dbus su sngar thu bo'i ming gang yin pa de ni chung ba nyid du 'gyur te/ gzhon pa nyid du 'gyur ro// tatrājñāṃ labdhvā hi bhūyo vrajati gaṇakule gotramadhye yaḥ prāg jyeṣṭhanāmā sa laghutvaṃ vrajati kaniṣṭho bhavati vi.pra.153kha/3.101; kulam — rnam par sel ba dang sa'i snying po dang 'jig rten dbang phyug dang nam mkha'i snying po ste 'di rnams ni byang chub sems dpa'i rigs so// viṣkambhikṣitigarbhalokeśvarakhagarbha etāni bodhisattvakulāni vi.pra.74ka/4.139; da ni tshogs kyi rigs rnams kyis zhi ba la sogs pa 'grub par gsungs pa idānīṃ gaṇakulaiḥ śāntyādisiddhirucyate vi.pra.73kha/4.139 iv. = rten pratiṣṭhā — ye shes rtsol ba mi mnga' bar/ /'jug pas rten la rigs shes bya// jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate abhi.a.5kha/1.39
  3. = ri bo gotraḥ, parvataḥ — nor bu mu tig gser 'byung ba'i/ /rigs rnams su yis rab tu byung// kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ la.a.65ka/12
  4. varṇaḥ, brāhmaṇādayaḥ — de shin tu rigs bzhi po rnam par dag par 'dod so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati vi.va.124kha/1.13; de tshe bram ze'i rigs la ni/ /skye bo rnams ni dga' bar 'gyur// bhaviṣyanti tadā kāle dvijavarṇaratā janā ma.mū.300ka/466; jātiḥ — sku tshe dang rigs dang gdung dang sku bong tshod du mdzad pa las ni bye brag yod dergyal rigs dang bram ze'i rigs tha dad pa'i phyir āyurjātigotrapramāṇakṛtastu bhedo bhavati…kṣatriyabrāhmaṇajātibhedāt abhi.bhā.57kha/1096
  5. jātiḥ i. = rnam pa prakāraḥ — stong gsum gyi stong chen po'i 'jig rten gyi khams na yod pa'i me tog gi rigs las de na med pa gang yang med do// nāsti sā kācittrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti a.sā.426kha/240; shing gi rigs rtsa ba med pa zhes bya ba yod de astyamūlā nāma vṛkṣajātiḥ ga.vyū.322kha/405; bu ram shing gi zhing phun sum tshogs pa la nad kyi rigs dmar po zhes bya ba byung na sampanne vā ikṣukṣetre mañjiṣṭhikānāma rogajātirnipatet vi.sū.29kha/37; dug gi rigs viṣajātiḥ abhi.sphu.186ka/942; de bzhin du dbyangs la sogs pa'i rigs kyang de dang sgra gcig gi yul yin pa nyid kyis mtshon pa yin no// tathā'jādijātīnāmapi tadekaśabdagocaratvameva lakṣaṇam pra.a.177kha/530; jātam — nya'i rigs chu srin ma ka ras makareṇa matsyajātena a.śa.100kha/90 ii. = rang bzhin svabhāvaḥ — rigs ni rang gi rang bzhin no// jātistu nijā prakṛtiḥ ta.pa.162ka/45
  6. kalkaḥ — bum pa dang gsang ba dang shes rab ye shes kyi dbang bskur ba 'di las rigs thams cad rigs gcig tu 'gyur ro//rigs de 'di la yod pa'i phyir rigs ldan no// ataḥ kalaśaguhyaprajñājñānābhiṣekataḥ sarvavarṇānāmekakalko bhavati sa kalko'syāstīti kalkī vi.pra.124ka/1, pṛ.22
  7. = ris nikāyaḥ — gsum gyis rigs ni 'phen par byed// nikāyākṣepaṇaṃ tribhiḥ abhi.ko.12kha/4.51; byang chub sems dpa'dga' ldan gyi lha'i rigs su skyes te bodhisattvaḥ…tuṣite devanikāye upapadyate bo.bhū.143ka/184; bcom ldan 'das sum cu rtsa gsum pa'i lha'i rigs 'di nas lha'i bu nor bu dri ma med pa'i 'od ces bgyi ba zhig shi 'phos shing dus las 'das nas bhagavan itastrayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya kālagatasya sa.du.97kha/124;
  • pā.
  1. kulam i. vajrādīni — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/ /snying rje chen po dam pa yi/ /rigs ni rnam pa lnga ru brjod// vajraṃ padmaṃ tathā karma tathāgata ratnaiva ca kulāni pañcavidhānyāhuruttamāni mahākṛpa he.ta.6ka/16; he.ta.29ka/98 ii. khaḍgādīni — ral gri'i rigs dang rin po che'i rigs dang pad+ma'i rigs dang 'khor lo'i rigs dang gri gug gi rigs la sngags rnams bsgrubs nas khaḍgakule ratnakule padmakule cakrakule kartikākule mantrān sādhayitvā vi.pra.151kha/3.97; lus kyi 'khor lo drug la khams drug gi dbang gis rigs drug tu 'gyur te'khor lo'i rigsrin chen gyi rigsgri gug gi rigspad+ma'i rigsral gri'i rigsrdo rje'i rigs śarīre ṣaḍdhātuvaśena ṣaṭcakreṣu ṣaṭkulāni bhavanti…cakrakulaṃ…ratnakulaṃ …kartikākulaṃ…kamalakulaṃ…khaḍgakulaṃ…vajrakulam vi.pra.231kha/2.28 iii. krodhādeḥ kulam — dbus su dbang chen dkyil 'khor ni/ /bsams te khro bo'i rigs gzhag la// māhendramaṇḍalaṃ dhyātvā madhye krodhakulaṃ nyaset gu.sa.114kha/53; 'jig rten gyi kun rdzob kyis rigs gsum dang rigs drug dang rigs sum cu rtsa drug gi rnal 'byor ma'i rgyud de rnal 'byor ma'i rgyud kyi nges pa'o// lokasaṃvṛtyā trikulaṣaṭkulaṣaṭtriṃśatkulāni yoginītantra iti yoginītantraniyamaḥ vi.pra.241kha/2.51; de bzhin du gzugs 'jug par byed pa drug dang tshor ba 'jug par byed pa drug dangye shes 'jug par byed pa drug ste rigs sum cu rtsa drug gi rtsa rnams evaṃ ṣaḍ rūpapravartinyaḥ ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinyaḥ iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57
  2. kulakam, mātrāvṛttam— grol ba dang ni rigs dang mdzod/ /'dus pa zhes bya de 'dra yi/ /tshigs bcad rgya ches sa rgas bcings/ /cha shas rang bzhin phyir ma brjod// muktakaṃ kulakaṃ koṣaḥ saṅghāta iti tādṛśaḥ sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ kā.ā.318kha/1.13
  3. gotram — byang chub sems dpa'i rigs kyi rtags ni rnam pa bzhi caturvidhaṃ liṅgaṃ bodhisattvagotre sū.vyā.138ka/12; rigs ni mdor na rnam pa bzhi ste/ nges pa dang ma nges pa dang de dag nyid go rims bzhin du rkyen rnams kyis mi 'phrog pa dang 'phrog pa'o// samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti sū.vyā.137kha/12; rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang don chen po dang mi zad pa nyid kyi rgyu mtshan yin no// taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.vyā.137kha/11; rigs de ni gzhi zhes kyang bya/ rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro+o ba dang gnas zhes kyang bya'o// tatpunaretadgotramādhāra ityucyate upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.3kha/2; dhātuḥ — rigs gsum pa dang bya ba byed// tridhātukaḥ kṛtyakaraḥ sū.a.166ka/57; de la rigs nges pa ni nyan thos la sogs pa'i rigs su nges pa gang yin pa'o// tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ sū.vyā.166ka/57
  4. jātiḥ (tī.da.) — tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing/ bya chen gyi bu rdzas yin no zhes zer la/drang srong pa ni gnyi ga'o// ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348; ba lang nyid la sogs pa'i mtshan nyid kyi rigs gotvādilakṣaṇā jātiḥ ta.pa.316kha/347;

{{#arraymap:rigs

|; |@@@ | | }}