rjes su byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su byed pa
= rjes byed
  • kri. anukaroti — rgyal pogzi byin gyis ni nyi ma dang/ brtan pas rgya mtsho'i rjes su byed dhāmnā sūryandheryeṇa cārṇavam rājannanukaroṣi kā.ā.2.50; anuvidhatte — kintu niyamena sākṣācca yasyaiva yo vikāramanuvidhatte sa tadupādāno yuktaḥ ta.pa.96ka/644; anuvidhīyate — na hyanupakāriṇo vyatirekaḥ kenacidanuvidhīyate ta.pa.93kha/640; anurudhyate — sa saṃyogavibhāgau ca tālvāderanurudhyate ta.sa.79kha/737;
  • saṃ.
  1. anukṛtiḥ — saṃskārānukṛteścāpi mahattvādyavabudhyate ta.sa.78kha/730; tadujjvalaguṇānukṛtau a.ka.97.1; anukāraḥ — bhinnadehāśritatve'pi tadviśeṣānukārataḥ ekasantatisaṃbaddhaṃ prācyajñānaṃ prabandhavat ta.sa.70kha/663; vegasarasya kalalādyavasthāvyavadhāne'pi gardabharūpānukāreṇa tadvikāritvasya paścād darśanāt ta.pa.17kha/481; anurodhaḥ — yadā sarva evāyaṃ śābdo vyavahāraḥ svapratibhāsānurodhenaiveṣyate bhrāntatvāt ta.pa.195ka/854; anuvidhānam — tadanuvidhānāditi rāgādyanuvidhānāt abhi.sphu.130ka/835
  2. = rjes su byed pa nyid anuvidhāyitvam — eṣa hyāśritadharmo yadāśrayānuvidhāyitvam ta.pa.227kha/924;
  • vi. anuvidhāyī, o yinī — na hi vastūnāṃ śabdaprayogamātrānuvidhāyinī sadasattve, tasyecchāmātrapratibaddhapravṛttitvāt ta.pa. 230ka/175; anurodhī — rjes su byed pa nyid anurodhitvam ta.pa.43kha/535; anurūpaḥ — tasmādākārānurūpasyārthasyābhāvānnirviṣayatvamevāsya ta.pa.179kha 820; anusyūtaḥ — vikalpaḥ pravarttamānaḥ sarva eva bodhakaśabdākārānusyūta eva varttate ta.pa.98kha/647.

{{#arraymap:rjes su byed pa

|; |@@@ | | }}