rjes su dran pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su dran pa
= rjes dran
  • kri. anusmarati — evaṃ tānanusmarati śi.sa.173kha/171; anusmarāmi purimāsu jātiṣu mahāratho nāma babhūva rājā su.pra.57kha/114; samanusmarati — ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ, samanusmaranti, samanusmariṣyanti vā abhi.bhā.87ka/1204;
  • sa. anusmṛtiḥ — sngon gyi gnas rjes su dran pa pūrvanivāsānusmṛtiḥ abhi.bhā.61ka/1107; sangs rgyas rjes dran pa buddhānusmṛtiḥ bo.a.5.32; hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ sū.a.176ka/70; anusmaraṇam — cayānusmaraṇaprītirmāhārthyasya ca darśanam sū.a.178ka/72; anudhyānam — tvatkathā tvadanudhyānaṃ tvatprāptiḥ tvanniṣevaṇam etāḥ kuśalamūlānāṃ sphītāḥ phalasamṛddhayaḥ a.ka.19.128; pratismṛtiḥ — tatpratibhāsaṃ vā, jñānamātramvā, darśanamātramvā, pratismṛta(ti)mātramvā yadālambanamayaṃ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibadhnāti śrā.bhū./199;
  • pā. anusmṛtiḥ, yogāṅgaviśeṣaḥ — pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112.

{{#arraymap:rjes su dran pa

|; |@@@ | | }}