rlung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rlung
* saṃ. anilaḥ — khu byug ca cor sgrog byed cing/ /ma la ya rlung bdag la 'ong// kokilālāpavācālo māmeti malayānilaḥ kā.ā.320ka/1.48; a.ko.132ka/1.1.63; anityanena anilaḥ ana prāṇane a.vi.1.1.63; pavanaḥ — de dang rnam par 'gal ba'i chos ni de'i gnod par byed pa yin te/ rlung la dro ba dang snum pa la sogs pa bzhin no// tadākāravirodhī hi dharmastasya bādhakaḥ pavanasyeva snigdhatauṣṇyādayaḥ pra.a.102ka/110; vātaḥ — tsha ba dang rlung dang char pa'i gnod pas ma reg par bya ba'i phyir gharmavātavarṣopadraveṇāspṛṣṭyai vi.sū.72ka/89; mārutaḥ — ljon pa rengs pa rlung gis sgyel/ /rab tu dud pa srung bar byed// drumaṃ pātayati stabdhaṃ namraṃ rakṣati mārutaḥ a.ka.237ka/27.27; samīraḥ — chu klung dag ni rnam par dud cing mgyogs pa btang nas bgrod//rlung yang 'phral la rab tu g.yo zhing bgrod ma yin// vegaṃ vihāya vinatāḥ saritaḥ prayānti vānti prasahya caturaṃ na tathā samīrāḥ a.ka.184kha/80.46; samīraṇaḥ — shugs ring ring zhing dro ba'i rlung dag gis//mi bzad gdung ba gsal byas de la smras// tamūcire sūcitatīvratāpāḥ dīrghoṣṇaniśvāsasamīraṇena a.ka.32ka/3.150; prabhañjanaḥ — smin drug 'char ba'i rgyur gyur pa//rlung gi khyad par gang yin pa'i//tshogs pa yin pas de dag ni/ /snar ma nye ba'i rgyu yin no// prabhañjanaviśeṣaśca kṛttikodayakāraṇam yaḥ sa eva hi santatyā rohiṇyāsattikāraṇam ta.sa.52kha/510; mātariśvā — khyo bral 'dod ldan ma yi mi mthun phyogs/ /lho phyogs rlung ni yang yang rab tu ldang// adakṣiṇaḥ proṣitakāminīnāṃ vavau muhurdakṣiṇamātariśvā a.ka.294kha/108.30; āśugaḥ — A shu ga ni mda' dang rlung// śrī.ko.173kha; sṛkaḥ — sr-i ka rlung dang ut+pa la mda'// śrī.ko.165ka; sṛdākuḥ — sr-i dA ku nirlung śrī.ko.169kha; kaḥ — kaH ni tshangs pa rlung nyi ma// śrī.ko.164;
  • pā.
  1. vāyuḥ i. mahābhūtaviśeṣaḥ — stsogs pa'i sgras chu dang me dang rlung bzung ste/ 'byung ba chen po bzhi po dag go// ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.72kha/41 ii. (vai.da.) dravyapadārthabhedaḥ — rnam pa dgu zhes bya ba ni/ mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o// navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231
  2. vātaḥ i. doṣaviśeṣaḥ — 'byung ba chen po ma mnyam pas ji lta bu zhe na/ rlung dang mkhris pa dang bad kan dag 'khrugs par gyur pa'o// kathaṃ mahābhūtavaiṣamyeṇa? vātapittaśleṣmāṇaḥ prakopamāpadyante abhi.bhā.196kha/666 ii. = rlung nad vyādhiviśeṣaḥ mi.ko.52ka
  3. vātulā, caryāviśeṣaḥ — yang na rlung zhes bya ba yi/ /spyod pa bde zhing dga' bar spyad// athavā vātulāṃ nāma caryāṃ kartuṃ sukhotsahaḥ sa.u.190kha/21.13;
  • nā.
  1. = rlung lha vāyuḥ, devaḥ — brgya byin rlung dang chu sogs lha rnams dang/ /thub mchog rnams kyang gang slad rnam 'gyur du//'gyur ba'i dran bde rtswa ltar gcod pa'i gnas// śakravāyuvaruṇādayaḥ surā vikriyāṃ munivarāśca yatkṛte yānti tatsmarasukhaṃ tṛṇāyate yasya a.ka.83ka/63.1; marut — zla ba nyi ma rlung sa mkha'/ /sbyin sreg byed dang me dang chu/ /zhes pa'i gzugs rnams rab 'das nas/ /lha khyod lta bar nged kyis ci// somaḥ sūryo marudbhūmirvyoma hotā'nalo jalam iti rūpāṇyatikramya tvāṃ draṣṭuṃ deva ke vayam kā.ā.331ka/2.275
  2. anilaḥ, gaṇadevatā — nyi ma sna tshogs nor lha dang //dga' ldan dang ni 'od gsal rlung/ … /de rnams tshogs pa'i lha rnams so// ādityaviśvavasavastuṣitābhāsvarānilāḥ …gaṇadevatāḥ a.ko.127kha/1.1.10; yaiḥ ananti sañcarante prāṇinaḥ te anilāḥ ana prāṇane ilāyāṃ na carantīti vā te ekonapañcāśat a.vi.1.1.10. rlung gi vāyavyam — 'gro la rgyal slad nya yi rgyal mtshan gyis/ /rlung gi mtshon ni 'phral la rab sbyar bzhin// jagajjayāyeva jhaṣadhvajena vāyavyamastraṃ sahasā prayuktam a.ka.294kha/108.30.

{{#arraymap:rlung

|; |@@@ | | }}