rnam gsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam gsal
* saṃ.
  1. avadhānam — sgra rnam par gsal ba ste sgra dmigs pa śabdāvadhānaṃ śabdopalambhaḥ ta.pa.186ka/833
  2. = mkhas pa vipaścit, vidvān — vidvān vipaścid doṣajñaḥ san sudhīḥ kovido budhaḥ a.ko.2.7.5; viśeṣeṇa paśyan cetatīti vipaścit citī saṃjñāne a.vi.2.7.5
  3. = nyi ma vivasvān, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ …bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ a.ko.1.
  4. 29; vivaste prabhayā chādayatīti vivasvān vasa ācchādane vivaḥ tejo'syāstīti vā vivasvān a.vi.1.3.29
  5. = glog saudāminī, vidyut — śampā …taḍit saudāminī (saudāmanī pā.bhe.) vidyuccañcalā capalā api a.ko.1.3.9; sudāmādriṇā saha vartata iti saudāminī sudāmnā adriṇā dīvyatīti saudāminī …sudāmavat dīrghākāro'syā astīti vā saudāmanīti vā pāṭhaḥ a.vi.1.3.9;

{{#arraymap:rnam gsal

|; |@@@ | | }}