rnam par 'byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'byed pa
* kri. vicinoti — de la 'di ltar ci bdag gi lus kyi las dang'di gnod par 'gyur ba zhig yin nam zhes snga ma bzhin du rgyas par rnam par 'byed pa gang yin pa tatra yadevaṃ vicinoti—tat kāyakarma…kiṃ vyābādhikaṃ me iti vistareṇa pūrvavad śrā.bhū.23kha/57; chos rnams la rnam par 'byed pa dharmān vicinoti abhi.sa.bhā.66ka/90; pravicinoti — chos kyi sgo brgya rnam par 'byed pa dang dharmamukhaśataṃ ca pravicinoti da.bhū.185kha/14; vivecayati — 'di ltar/ goms pa ni du ba la sogs pa de'i (rang gi )mtshan nyid du rlangs pa la sogs pa dag las rnam par 'byed pa nyid yin no// tathā hi — vivecayantyeva bāṣpādibhyo dhūmādīnabhyastatatsvalakṣaṇāḥ ta.pa.38kha/526; vicīyate — sems kyis su ni las rnams sogs/ /ye shes kyis ni rnam par 'byed// cittena cīyate karma jñānena ca vidhī(? vicī)yate la.a.117kha/64; (dra. rnam par sel ba/ rnam par sogs pa/); vyavacchinatti — zhes bya ba 'dis ni kun gzhi rnam par shes pa dang 'jug pa'i rnam par shes pa las rnam par 'byed do// ityanenālayavijñānātpravṛttivijñānācca vyavacchinatti tri.bhā.153ka/45; vibhajati — tshig dang yi ge go rims bzhin du bstan nas kyang/ go rims kho na bzhin du don rnam par 'byed do// yathākramoddiṣṭaṃ ca padavyañjanaṃ yathākramamevārthato vibhajati bo.bhū.57kha/75; vibhājayati — rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel (? 'grel)pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so// prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; vibhajyate — gang gis las ni so so la/ /rnam 'byed yena pratikarma vibhajyate pra.vā.130ka/2. 302; vitarati — byang chub sems dpa' sems dpa' chen po rnams ni chos kyi sbyin pa chen po rnam par 'byed do// bodhisattvāḥ (mahāsattvāḥ) mahādharmadānaṃ vitaranti sū.vyā.181kha/77; vyanakti — rnam pa de lta bu zhes bya ba la sogs pas de nyid rnam par 'byed pa na hītyādinaitadeva vyanakti vā.ṭī.67kha/22; vivṛṇoti — ji ltarkhams gsum gyi grong khyer gyi sgo rnam par gcod cing thams cad mkhyen pa nyid kyi pho brang gi sgo rnam par 'byed pa dangma 'tshal lo// na ca jāne kathaṃ …vinirbhindanti traidhātukanagarakapāṭam, vivṛṇvanti sarvajñatāpuradvārakapāṭam ga.vyū.328kha/51;
  • saṃ.
  1. vicayaḥ — rnam par 'byed pa dang spro ba dang yid bde ba dang las su rung ba dang sems gnas pa dang mnyam pa nyid kyi rnam pa bsgom pa vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ sū.bhā167ka/58; 'di yi rnam 'byed rtog pa yi/ /mtshan ma thams cad 'joms par byed// sarvakalpanimittānāṃ bhaṅgāya vicayo'sya ca sū.a.227kha/138; pravicayaḥ — de ni chos la mi rtog rnam 'byed ye shes dag la brten nas 'thob// dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate ra.vi.116ka/80; vivecanam — dam pa ma yin pa'i 'dod pa'i dga' bde rnam par 'byed pa nyid dang chos kyi kun dga'i dga' bde nye bar sgrub pas na bde ba nyid do// sukhatvamasatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca ra.vyā.124ka/103; pra.vā. 146ka/4.168; vivaraṇam — 'bel ba'i gtam gyis gtan la 'bebs pa'i dam pa rnams kyi sems mgu bar byed pa ni don zab pa rnam par 'byed pas sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt abhi.sa.bhā.68kha/95; vibhāvanam — nam mkha'i 'du shes gzhan gyur na/ /bsams pa'i don ni 'byor pa dang/ /'gro gzugs rnam par 'byed pa la/ /'byor pa dam pa 'thob par 'gyur// ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param cintitārthasamṛddhau ca gatirūpavibhāvane sū.a.157kha/44; vibhāvanā — dgongs pa can brtag dka' ba'i chos kyi ming dang don rnam par 'byed pa 'di ni gnas bzhi pa'o// ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanā idaṃ caturthamadhiṣṭhānam bo.bhū.158kha/209
  2. vibhāgaḥ — nye ba 'khor gyis zhus pa las ltung ba dang ltung ba med pa'i rnam par 'byed par rig par bya'o// upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ bo.pa.101kha/70; rab tu 'jog pa dang rnam par 'byed pa dang rnam par 'brel (? 'grel)pa ni go rims bzhin du bstan pa dang rnam par 'byed pa dang the tshom gcod pa rnams kyis so// prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ sū.vyā.183kha/79; vibhajanam — des the tshom spangs pa'i phyir te/ bden pa rnams la 'di ni sdug bsngal logtan la phab nas rnam par 'byed pa'i phyir nges par byed pa ste tena vicikitsāprahāṇānniścitaḥ satyānāṃ ca vibhajanāt—idaṃ duḥkham…iti nirvedhaḥ abhi.sphu.171ka/914; vivekaḥ — de la gal te byed pa dang mi byed pa khyad par med na ci ltar byed pa dang cig shos rnam par 'byed atra vyāpṛtasyāvyāpṛtasya vā yadi na viśeṣaḥ kathaṃ vyāpāretaravivekaḥ pra.a.28ka/32; pra.a.123ka/131
  3. vibhaṅgaḥ — ma byin par len pa'i pham par 'gyur ba rnam par 'byed pa'o// adattādānapārājayike vibhaṅgaḥ vi.sū.15ka/17; las rnam par 'byed pa chen po'i mdo las mahākarmavibhaṅgasūtre abhi.sphu.93ka/769; chos dang chos nyid rnam par 'byed pa dharmadharmatāvibhaṅgaḥ ka.ta.4022; bden pa gnyis rnam par 'byed pa'i tshig le'ur byas pa satyadvayavibhaṅgakārikā ka.ta.3881
  4. vaipañcikaḥ — dge slong dag de ltar rgyal po zas gtsang mas bram ze mtshan dang ltas shes shing rnam par 'byed pa dang rmi lam gyi gzhung shes pa dag las de skad kyi tshig de thos nas rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañca (ñci) kebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya la.vi.33ka/45
  5. anudhvaṃsanam — gzhan gyi cha dang mthun pa'i dge 'dun lhag ma rnam par 'byed pa'o// anyathābhāgīyānudhvaṃsanasaṅghāvaśeṣaḥ vi.sū.21kha/26;

{{#arraymap:rnam par 'byed pa

|; |@@@ | | }}