rnam par 'god pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'god pa
* kri. vyavasthāpayati — ji ltar mu stegs byed pa'i smra ba dang lta ba ngan pa dang thun mong du mi 'gyur ba de ltar rnam par 'god do// tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti la.a.70kha/19;
  • saṃ.
  1. vinyāsaḥ — chags dang sdang ba'i gdung ba mi bzad nyon mongs rnam par 'god la chags// rāgadveṣavyasanaviṣamāyāsavinyāsasaktāḥ a.ka.268ka/32.33; viniveśaḥ —rigs brgyud khyad 'phags khyad par gyis/ /re ba rnam par 'god pa byas// vaṃśotkarṣaviśeṣāśāviniveśaṃ pracakratuḥ a.ka.192ka/82.3
  2. vyavasthānam — gang bla na med pa yang dag par rdzogs pa'i byang chub tu sku tshe gcig gis thogs pa de ni byang chub sems dpa'i rnam par 'god pa thams cad las yang dag par 'das pa lags yaścaikajātipratibaddho'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni ga.vyū.305ka/393; dephung po dang khams dang skye mched rnam par dgod (pa khong du chud ) pas rtog pa'i bden pa yang rab tu shes so// saḥ…skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti da.bhū. 212kha/27.

{{#arraymap:rnam par 'god pa

|; |@@@ | | }}