rnam par 'joms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'joms pa
* kri. vihanyate — sdig pa byed pa bde 'dod kyang/ /gang dang gang du 'gro 'gyur ba/ /de dang der ni sdig pa des/ /sdug bsngal mtshon gyis rnam par 'joms// pāpakārisukhecchā tu yatra yatraiva gacchati tatra tatraiva tatpāpairduḥkhaśastrairvihanyate bo. a.21kha/7.43;
  • saṃ.
  1. vināśaḥ — zhi gnas rab tu ldan pa'i lhag mthong gis/ /nyon mongs rnam par 'joms par shes byas nas// śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya bo.a.23kha/8.4; vighātaḥ — sems can btags dang de'i rgyu yi/ /yul can de yis rnam 'joms pas/ /sgom pa'i lam dang 'brel pa yi/ /mi mthun phyogs gzhan rnam pa dgu// sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ bhāvanāmārgasaṃbaddho vipakṣastadvighātataḥ abhi.a.10kha/5.32; vināśanam — mu ge la sogs rnam par 'joms// durbhikṣādivināśanam sa.du.117ka/198; vidhvaṃsanam — 'phags pa mi rgod rnam par 'joms pa zhes bya ba'i gzungs āryacoravidhvaṃsananāmadhāraṇī ka.ta.961; vidāraṇam — dpa' bo glang chen seng ge de/ /dgra ni rnam 'joms nus gyur kyang// sa vīrakuñjarahariḥ śakto'pyarividāraṇe a.ka.27kha/3.95; vimardanam — tshes grangs gnyis ka'i dbus su ni/ /zla ba nyi ma rnam 'joms pa// tithyorubhayormadhye vimardanendusūryayoḥ vi.pra.182kha/1.38; vinirbhedanam — sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes rdo rje'i mtshon cha mnga' ba sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244
  2. = gsod pa viśaraḥ, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ…viśaraghātonmāthavadhā api a.ko.2.8.115; viśaraṇaṃ viśaraḥ śṝ hiṃsāyām a.vi.2.8.115;
  • nā.
  1. vidhvaṃsakaḥ, buddhaḥ — lte bar shA kya'i dbang po yi/ /bdag po thub pa bri bar bya/…rnam par 'thor ba rlung nyid du/ /rnam par 'joms pa bden bral bri// nābhau śākyādhipendramuniṃ saṃlikhet…vikiriṇaṃ caiva vāyavyāṃ nairṛtyāṃ vidhvaṃsakaṃ likhet sa.du.112kha/182
  2. visphoṭakaḥ, nāgaḥ ma.vyu.3345(bi s+phA Ta kaH 57kha);

{{#arraymap:rnam par 'joms pa

|; |@@@ | | }}