rnam par bcad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bcad pa
= rnam bcad
  • saṃ.
  1. vicchedaḥ — sgro 'dogs rnam par bcad pa yi/ /yul can nyid kyis tshad ma yin// na samāropavicchedaviṣayatvena mānatā ta. sa.48ka/475; ba lang la r+ya zhes 'jig rten/ /r+ya la ba lang 'jig rten min/ /ba lang zhes bya yan lag ni/ /lhag ma rnam bcad dmigs med phyir// śṛṅgaṃ gavīti loke syāt śṛṅge gaurityalaukikam gavākhyapariśiṣṭāṅgavicchedānupalambhanāt pra.vā.124ka/2.150; vyavacchedaḥ — tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag las gcig gi rang bzhin rnam par bcad pa nyid kyis gzhan yongs su gcod pa yin pa'i phyir ro// bhedābhedau parasparaparihārasthitalakṣaṇau, tayorekasvabhāvavyavacchedenaivāparasya paricchedāt ta.pa.183kha/828; rnam par bcad pa'i chos mtha' dag bsdus pas saṃhṛtasakalavyavacchedadharmaiḥ pra.vṛ.279kha/21
  2. vikartanam — spu gri yis/ /dam du bcings pa de yi ni/ /rkang pa rnam par bcad par byas// kṣureṇa gāḍhabaddhasya pādayostadvikartanam a.ka.337kha/44.15
  3. visargaḥ — 'dir dang por rjes su nga ro dang de nas a yig dang gnyi ga'i dbus su rnam par bcad pa dang iha prathamamanusvāraḥ, tato'kāraḥ, ubhayormadhye visargaḥ vi.pra.128ka/3.56; dbyangs rnams kyi thig le dang gsal byed rnams kyi rnam par bcad pa dang svarāṇāṃ binduḥ, vyañjanānāṃ visargaḥ vi.pra.35kha/4. 10; gnam stong gi mthar rnam par bcad pa aH zhes pa ste dbyangs bcu drug go// amānte visargaḥ aḥ iti ṣoḍaśasvarāḥ vi.pra.34ka/4.10
  4. = le'u paricchedaḥ — dbyug pa can gyis byas pa'i snyan ngag me long las rnam par phye ba'i rnam par bcad pa ste dang po'o// (pā.bhe.) daṇḍinā kṛtau kāvyādarśe mārgavibhāgo nāma prathamaḥ paricchedaḥ kā.ā.322ka/49
  5. = nyi ma vikartanaḥ, sūryaḥ mi.ko.31kha *6. vivecanam — dam pa'i lam ni yongs ma btang/ /rigs dang mi rigs rnam bcad cing// sanmārgasyāparityāgād yuktāyuktavivecanāt a.ka.281kha/36.15; *> rnam par dpyad pa/
  • bhū. kā.kṛ.
  1. vicchinnaḥ — gal te shes pa las gzhan par/ /'byung ba bzhi po yod pa min/ /gsal bar snang bar gyur pa yi/ /rnam bcad 'di ni ci zhig yin// yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam tat kimetannu vicchinnaṃ vispaṣṭamavabhāsate ta.sa.71kha/670; vyavacchinnaḥ — de la rigs la sogs pas rnam par bcad pa'i dngos po ming nyid kyis khyad par du byas pa gzung ste tatra jātyādivyavacchinnaṃ vastu nāmnaiva viśiṣṭaṃ gṛhyate ta.pa.5ka/455; lus ni re zhig 'dod pa yi/ /don gyi rnam bcad tshig gi phreng// śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī kā.ā.318kha/1. 10; avacchinnaḥ — spyi'i ngo bo ni gnyis te/ khyad par gyis rnam par bcad pa'i ngo bo dang rnam par ma bcad pa'i ngo bo'o// dvirūpaṃ hi sāmānyam—viśeṣeṇāvacchinnarūpam, anavacchinnarūpaṃ ca ta.pa.10kha/467
  2. vikṛttaḥ — de yi tshig mda' rnon po yis/ /rnam par bcad bzhin dge slong rnams// tasya vākyaśaraistīkṣṇairvikṛttā iva bhikṣavaḥ a.ka.305kha/39.96.

{{#arraymap:rnam par bcad pa

|; |@@@ | | }}