rnam par bshad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bshad pa
*kri. vyācaṣṭe — de'i phyir skal ba ji lta ba bzhin zhes rnam par bshad do// ato yathābhavyamiti vyācaṣṭe abhi.sphu.5kha/9; vyākhyāyate — de'i phyir de skad du rnam par bshad do// ata evaṃ vyākhyāyate abhi.sphu.11kha/18;
  • saṃ.
  1. vyākhyā — rnam bshad don gsal zhes bya'i ming/ /don bzhin 'di ni bdag gis byas// vyākhyā mayā kṛteyaṃ yathārthanāmā sphuṭārtheti abhi.sphu.1ka/3; zhes bya ba ni rnam par bshad pa mi mthun te iti vyākhyābhedaḥ abhi.sphu.7ka/12; vyākhyānam — mtshan nyidzhes rnam par bshad pa'i phyir bdag yongs su chad par thal bar 'gyur ro// iti lakṣaṇavyākhyānāccātmanaḥ paricchedaprasaṅgaḥ abhi.bhā.92kha/1223
  2. deśanā — derang nyid kyis/ /dam chos rnam par bshad pa byas// sā cakre svayaṃ saddharmadeśanā a.ka.21ka/3.18
  3. vibhāṣā, śāstraviśeṣaḥ — phyogs 'di ni rnam par bshad pa'i nang du bris pa yod mod kyi/ de ni gzhag pa'i phyogs ma yin par mngon te astyeṣa vibhāṣāyāṃ likhitapakṣaḥ sa tu na sthāpanāpakṣo lakṣyate abhi.sphu.182kha/937; gang dag chos mngon rnam bshad pa'am/ /chos mngon mdzod la goms byas pa// abhidharmavibhāṣāyāṃ kṛtaśramā yo'bhidharmakośe ca abhi.sphu.2ka/3
  4. vyākhyā — stong phrag brgya pa'i rnam par bshad pa zhes bya ba śatasāhasrikāvyākhyānāma ka.ta.3802; vyākhyānam — 'dul ba mdo'i rnam par bshad pa vinayasūtravyākhyānam ka.ta.4121; de kho na nyid rin po che snang ba'i rnam par bshad pa tattvaratnālokavyākhyānam ka.ta.1890; vivaraṇam — byang chub kyi sems kyi rnam par bshad pa bodhicittavivaraṇam ka.ta.4556; de bzhin gshegs pa lnga'i phyag rgya rnam par bshad pa tathāgatapañcamudrāvivaraṇam ka.ta.2242; bhāṣyam — 'di ltar rnam par bshad pa las/ dam bca' ba ni lung yin par brjod do// tathā hi bhāṣya uktam — āgamaḥ pratijñā pra.a.161ka/510; ṭīkā — dam tshig rgyan gyi rnam par bshad pa zhes bya ba samayālaṅkāraṭīkānāma ka.ta.2212; byang chub sems kyi 'grel pa'i rnam par bshad pa bodhicittavivaraṇaṭīkā ka.ta.1829; 'phags pa gdan bzhi pa'i rnam par bshad pa āryacaturpīṭhaṭīkā ka.ta.1608; vṛttiḥ — dpal 'khor lo sdom pa'i rgyud kyi rgyal po bde mchog bsdus pa zhes bya ba'i rnam par bshad pa śrīcakrasaṃvaratantrarājasambarasamuccayanāmavṛttiḥ ka.ta.1413
  5. bhāṣyakāraḥ — de la rnam bshad pa'i 'dod pa ni tatredaṃ bhāṣyakārasya matam vā.ṭī.107ka/73; (dra. rnam par bshad pa byed pa/ );

{{#arraymap:rnam par bshad pa

|; |@@@ | | }}