rnam par rtog pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rtog pa med pa
vi. avikalpaḥ — bsam gtan de ni rtog pa med rnam par rtog pa med g.yo ba medthams cad du rjes su song ba akalpaṃ tad dhyānamavikalpamaniñjanam…sarvatrānugataṃ ca la.vi.124ka/183; nirvikalpaḥ — rnam rtog med pa'i sems kyis su/ /phrag dog 'gran dang nga rgyal bsgom// bhāvayerṣyāṃ ca mānaṃ ca nirvikalpena cetasā bo.a.29ka/8.140; nirvikalpakaḥ ma.vyu.4472(70ka); avitarkaḥ — dernam par rtog pa dang rnam par dpyod pa med pa/ ting nge 'dzin las skyes pa'i dga' ba dang bde ba bsam gtan gnyis pa nye bar bsgrubs te gnas so// saḥ…avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20; rnam par rtog pa med pa yi/ /dge ba'i las kyi rnam smin ni/ /sems kyi tshor ba kho nar 'dod// kuśalasyāvitarkasya karmaṇo vedanā matā vipākaścaitasikyeva abhi.ko.13ka/664.

{{#arraymap:rnam par rtog pa med pa

|; |@@@ | | }}