rno ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rno ba
* vi. tīkṣṇaḥ — smon lam dag ni gus bcas pas/ /ji ltar chen po (? chan pa )rno 'di dang/ /ji ltar zab mor 'gro ba'i khab/ /de ltar bdag gi shes rab ni/ /mchog tu gyur ces yang dag btab// praṇidhānaṃ samādadhe yatheyaṃ kartarī tīkṣṇā yathā gambhīragāminī sūcī tathā parā prajñā mama syāditi sādarā a.ka.162kha/18.10; dbang po rno ba tīkṣṇendriyān sa.pu.14ka/22; śitaḥ — rno ba'i mtshon rnams dag gis śitaśastraiḥ a.ka.193ka/82.11; kharaḥ — rnal 'byor gyi/ /me lce rno yogakharārciṣaḥ pra.si.31ka/73; paṭuḥ — de sems rno bas phyogs gang dang gang na rngon pa rnams rgyu ba dang 'khrul 'khor dang rtod dang rgya mo dang rnyi btsugs pa dang rnyong dang shing gi wa 'dzol rnams legs par spangs nas paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharan jā.mā.151ka/174; nipuṇaḥ — de yang 'di ltar byang chub sems dpa' sems dpa' chen po blo rab tu rno ba gru'i kha lo sgyur ba zhig tu gyur to zhes grag go// bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva jā.mā.79ka/92;
  • saṃ.
  1. dhārā — ji ste sta re rno lta bu'i/ /bud med nang du ma zhugs pa/ /de srid rang rigs *smig ma ni/ /mthon po rnam gnyis mi 'gyur ro// unnatānāṃ svavaṃśānāṃ dvaidhaṃ tāvanna jāyate yāvatkuṭhāradhāreva yoṣidviśati nāntaram a.ka.282∑§ya36.21
  2. = rno ba nyid tīkṣṇatā — bdag gis ci bsams mchog tu smad 'os 'di/ /nges par rno ba'i rab byed 'di lta ci// kiṃ cintitaṃ nindyaparaṃ mayaitat ko'yaṃ prakāraḥ khalu tīkṣṇatāyāḥ a.ka.202ka/22.92; taikṣṇyam — sogs pa smos pastsher ma'i rno ba la sogs pa gzung ngo// ādigrahaṇāt…kaṇṭakataikṣṇyādīnāṃ ca grahaṇam ta.pa.181ka/79; pāṭavam — thos pa mang zhing blo yang rno ba dang// śrutādhikārānmatipāṭavācca jā.mā.78kha/90
  3. = lcags tīkṣṇam, loham — loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī aśmasāraḥ a.ko.2.
  4. 98; tijyate tanūkriyate śātanāyeti tīkṣṇam tija niśātane a.vi.2.9.98.

{{#arraymap:rno ba

|; |@@@ | | }}