rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtog pa
*kri. (varta.; saka.; brtag pa bhavi., brtags pa bhūta, rtogs vidhau) kalpati — gzugs yin/…/byis pa nor ba rnams rtog go/ rūpaṃ kalpanti vai bālā bhrāntāḥ la.a.160kha/110; vikalpati — byis pa rkyen gyis gang rtog pa/ /de ni rnam par bzlog par bya// yatra bālā vikalpanti pratyayaiḥ sa nivāryate la.a.89ka/36; samavasarati — 'di ltar de dag ni nges pa'i don la rtog pa ste tathā hyete nītārthe samavasaranti śi.sa.132ka/127; kalpeti — srid pa bar mar bsdu bar yang/ /gang rtog de dag mi mkhas pa'o// antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ la.a.118kha/65; vikalpeti — byis pa 'jig rten sangs rgyas 'di zhes rtog/ bālā vikalpenti budha (buddha) śca lokaḥ la.a.159kha/108; prekṣate — gang zhig gzhi 'dis sdug bsngal rtog pa yaḥ prekṣate duḥkhamito nidānam vi.va.180ka/1.61; pratyavekṣate — ji ltar de bzhin gshegs pa'i sku zag pa med pa ltar rang gi lus kyi chos nyid la yang de bzhin du rtog go// yathā ca tathāgatakāye nāsravaḥ, sa tathā svakāyadharmatāṃ pratyavekṣate śi.sa.129ka/124; parīkṣate — de la re zhig sdug bsngal gyi rgyu nyid dang por rtogs (rtog) tatra tāvatprathamaṃ duḥkhahetumeva parīkṣate pra.a.101ka/109; mīmāṃsate — des chos de dag thos nas kyang rjes la rang gi sems rtog par bzhag pas gcig pu dben pa na 'dug cing 'di ltar rtog go/ tāṃśca dharmān śrutvā svacittanidhyapatyā eko rahogata evaṃ mīmāṃsate da.bhū.198ka/20; paryanuyuṅkte— de lta bu la gzhan dag gis/ /ji lta bu zhig 'jig par rtog/ tadatra katamaṃ nāśaṃ pare paryanuyuñjate ta.sa.15ka/173; kalpayati — kha cig nimya ngan las 'das par rtog go/ anye …mokṣaṃ kalpayanti la.a.128ka/74; vikalpayati — ji ltar mu stegs byed rnams mya ngan las 'das par rtog la yathā tīrthakarā nirvāṇaṃ vikalpayanti la.a.127kha/74; kalpyate — 'tshe ba ni lus dang mig la sogs pa la gnod pa'i phyir bdag 'di la 'tshe bar rtog ste hiṃsā tu śarīracakṣurādīnāṃ vadhāt tasyātmanaḥ kalpyate ta.pa.193ka/103; don rtogs pa gzhan du mi 'thad pas brjod par bya ba dang rjod par byed pa'i nus pa rtogs (rtog ) la arthapratītyanupapattyā hi vācyavācakaśaktiḥ kalpyate ta.pa.154ka/761; parikalpyate — ci ste mig gi rnam par shes pa'i rigs tha mi dad pa'i phyir gcig nyid du rtogs (rtog ) na atha cakṣurvijñānajāterabhedādekatvaṃ parikalpyate ta.pa.45ka/539; prakalpyate — rjes 'jug gis phongs las la ni/ /gal te rgyur rtog karmānvayadaridraṃ ca yadi hetuḥ prakalpyate ta.sa.28kha/305;
  • saṃ.
  1. kalpaḥ — dran rgyu rtog pa tsam rig brtan pa dag /myur du yon tan rgya mtsho'i pha rol 'gro/ smṛtigatimavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśu dhīraḥ sū.a.146kha/26; smig rgyu la ni chur rtogs (rtog ) bzhin// marīcyāntoyakalpavat pra.a.74ka/82; kalpanam — rtog pa ni ngo bo nyid du rtog pa'o// rnam par rtog pa ni khyad par du rtog par rig par bya'o// svabhāvakalpanaṃ kalpaḥ viśeṣakalpanaṃ vikalpo veditavyaḥ sū.a.254kha/173; dbang phyug rtogs (rtog ) pa don med do// vyarthamīśvarakalpanam pra.a.32kha/37; kalpanā — rtog pa nyid du shes pa de nyid la yang rnam par mi rtog pa'i phyir ro// tasyaiva ca kalpanājñānasyāvikalpanāt sū.a.140kha/17; dbang phyug rtogs (rtog ) pa ni legs pa ma yin no// neśvarakalpanā sādhvī pra.a.81ka/89; smig rgyu la chur rtogs (rtog )) pa marīcyāṃ toyakalpanā pra.a.74ka/82; parikalpanam — mthong ba'i me rtogs (rtog ) pas gnod pa'i phyir ro// dṛṣṭasya vahneḥ parikalpanena bādhanāt pra.a.114ka/121; nus pa gcig nyid kyis brjod par 'dod pa'i don grub pa'i phyir nus pa du ma rtogs (rtog ) pa don med do// ekayaiva ca śaktyā vivakṣitārthasya siddhatvādapārthakamanekaśaktiparikalpanam ta.pa.154ka/761; parikalpanā — 'on te der ni khyad par rtogs (rtog ) par byed pa ma yin te atha tatra viśeṣaparikalpanā na kriyate pra.a.114ka/121; avakalpanā — rtog pa mang ba avakalpanābahulatā da.bhū.176ka/9; prakalpanā — gal te 'bras bu sna tshogs ni/ /mthong bas nus pa sna tshogs par/ /rtogs (rtog ) na kāryanānātvadṛṣṭeśca nānāśaktiprakalpanā yadi pra.a.117kha/125; kḶptiḥ — de'i dngos po ni rgyu gzhan nyid do// de rtog pa ni rtog pa zhes tshig rnam par sbyar ro// tadbhāvo'nyahetutā, tasyāḥ kḶptiḥ kalpaneti vigrahaḥ ta.pa.177kha/71; vikalpanam — rang bzhin tsam la gnas pa la/ /rten dang brten la sogs rtogs (rtog ) min// svarūpe hi nimagnasya nādhārādivikalpanam pra.a.80kha/88; saṅkalpaḥ — de yis rtog pas gsal byas pa'i/ / gzugs brnyan lta bu la brten par// sa saṅkalpasamudgīrṇaṃ pratibimbamivāśritām a.ka.104kha/10.55; vaikalpam — 'du shes rtog pa spangs pa saṃjñāvaikalpavarjitāḥ la.a.118ka/64; saṅkalpanam — gzugs la sogs par rtog pa dkyil 'khor gyi/ /'khor lo bsgom pa goms par gyur pas ni/ /grub pa 'jig rten pa dag 'grub 'gyur te// rūpādisaṅkalpanairmaṇḍalacakrādibhāvanābhyāsaiḥ sidhyati laukikasiddhiḥ vi.pra.110kha/1, pṛ.6; prakalpanam — ba lang min las log bdag de/ /zhe na gcig la gcig brten 'gyur/ /ba lang grub pas sel 'dod yin/ /zhe na sel bar rtog pa brdzun// sa cedagonivṛttyātmā bhavedanyo'nyasaṃśrayaḥ siddhaśced gaurapohārthaṃ vṛthā'pohaprakalpanam ta.sa.35kha/371
  2. = rnam par dpyod pa vimarśaḥ — 'di ci zhig ces rtog pa skyes pa kimidamiti samutpannavivimarśaḥ jā.mā.58kha/68; 'on te 'di lta bu'i rtogs (rtog ) pa la goms pas/ bdag nyid kyis 'di ltar zin snyam du rtog pa skyes nas uta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaḥ jā.mā.9kha/9; pratyavamarśaḥ — bdag (cag ) gis de ma shes nas 'di lta bu mi brtan par byas so snyam ste/ rtog pa skyes nas/ byang chub sems dpa' la smras pa tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca jā.mā.113kha/132; mtshungs par rtog pa'i shes pas gcig nyid du zhen pa'i phyir ro// tulyapratyavamarśapratyayenaikatvādhyavasāyāt ta.pa.179ka/819; parāmarśaḥ — yongs su bzung ba'i rnam pa'i cha gang kho na la rtog pa skyed par byed pa de nyid mngon sum du 'dod de yatraivāṃśe yathā parigṛhītākāraparāmarśaṃ janayati, sa eva pratyakṣa iṣyate ta.pa.111ka/673; pratyavamarśanam — gal te dran pa de khyad par ma bzung ba'i gzung ba'o zhes ma zhen pa de'i tshe ci zhig bzung zhes bya ba de lta bu yang spyi'i rnam pa gzung ba rtogs (rtog ) pas 'jug par mi 'gyur ro// yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet, tadā ‘ko'pi gṛhītaḥ’ ityevamapi sāmānyākāreṇa grāhyapratyavamarśane na pravartteta ta.pa.128kha/707; nirupaṇam — de la 'dzin pa ni 'di sngon po nyid yin gyi ser po ni ma yin no zhes rtog pa'o// tasyodgrahaṇaṃ nirūpaṇaṃ nīlametat, na pītamiti tri.bhā.151kha/41; prekṣā — rtog pa sngon du gtong ba prekṣāpūrvakārī vā.ṭī.52ka/4; don byed pa don du gnyer ba rtogs (rtog ) pa dang ldan pa thams cad ni tshad ma'am tshad ma ma yin pa tshol na arthakriyārthī hi sarvaḥ prekṣāvān pramāṇamapramāṇaṃ vā anveṣate he.bi.239ka/53; utprekṣā — rtog pa'i bdag nyid rnam par rtog pa'i byed pa yin par ni myong ba nyid las nges pa yin no// utprekṣātmakaṃ vikalpavyāpāramanubhavādadhyavasyanti nyā. ṭī.46kha/86
  3. mīmāṃsā — de la don ni rnam pa bzhis dpyod par byed de/ bgrang ba dang 'jal ba dang rtog pa dang so sor rtog pas so//…rtog pa ni tshad mas rtog pa'o// tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca…mīmāṃsā pramāṇaparīkṣā sū.a.190kha/88; parīkṣaṇam — de la mngon du byed pa na rgyu rtogs (rtog ) pa yin pas de nyid bshad pa ni tatra sākṣātkaraṇe hetuḥ parīkṣaṇam tadevāha pra.a.101ka/108; upaparīkṣā — don sems pa dang rtogs (rtog ) par byed nus pa dang sangs rgyas kyi gsung rab la rigs pas rtogs pa dang ldan pas blo mi 'gyur ba dang ldan te arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā bo.bhū.93kha/119; paritulanatā — chos kyi tshogs su sbyor ba gang zhe na/ gang 'di ni don nyung ba dangthos pa'i don la rtogs (rtog ) pa danglas yongs su dag pa'i ye shes tatra katamo dharmasaṃbhārayogaḥ ? yeyamalpārthatā…śrutārthaparitulanatā…karmapariśudghijñānamiti śi.sa.107kha/106
  4. tarkaḥ — tha dad shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro/ ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ la.a.114ka/60; vitarkaḥ — nyon mongs rtog pa spong kliṣṭavitarkavarjanā sū.a.149ka/31; parivitarkaḥ — tshe dang ldan pa shA ri'i bu'i de lta bu'i tshul gyis sems kyi rtog pa de sems kyis shes nas āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya a.sā.3ka/2; vitarkaṇā — rtog pa mang ba de 'ba' zhig ni thos pa dang sems pa la zhugs pa yin gyi/ bsgom pa la zhugs pa ma yin te vitarkaṇābahulāścetyanena kevalaṃ śrutacintāprayuktā na bhāvanāprayuktāḥ abhi.sa.bhā.73ka/101; ūhaḥ — rtog ge pa dag ni rtog pa dang sel nus pa dag dang de bzhin gshegs pa'i gsung rab la brten nas bstan bcos phyin ci ma log par byed pa'o// tārkikāstūhāpohasamarthāstathāgatapravacanasamāśrayeṇā'viparītaśāstrapraṇetāraḥ ma.ṭī.251kha/98
  1. pratyavekṣaṇā — 'khrul pa byung ba la rtog pa la mkhas pa skhalitapratyavekṣaṇākauśalyam bo.bhū.161ka/212; nirīkṣaṇā — 'khrul pa dag la rtog pa skhaliteṣu nirīkṣaṇā sū.a.244ka/160
  2. = nye bar rtog pa upalakṣaṇā — bsgom pa gang zhe na/ zhi gnas dang rab tu 'dzin pa dang btang snyoms kyi rgyu rnams yang dag par rtogs (rtog ) pa mngon du btang bas zhi gnas dang lhag mthong dang btang snyoms la goms par byed par dga' ba'o// bhāvanā katamā ? śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ bo.bhū.45ka/59; lakṣaṇā — dbugs rngub dbugs 'byung dran pa ni/ /bgrang dang rjes 'gro 'jog pa dang/ /rtog pa dang (don ) ni bsgyur ba dang/ /yang (yongs ) dag rnam pa drug tu 'dod// gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttanā pariśudghiśca ṣaḍiyamānāpānasmṛtirmatā abhi.bhā.11kha/900
  3. nitīraṇam — gang chos thams cad la yang dag pa ji lta ba bzhin du rtog pa 'di ni de'i ye shes kyi pha rol tu phyin pa'o// yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā da.bhū.231ka/37; nistīraṇam — phung po dang khams dang skye mched rnam par dgod (pa khong du chud ) pas rtog pa'i bden pa yang rab tu shes so// skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti da.bhū.212kha/27; santīraṇā — chos rnams la yang dag par rtog pa'i bzod pa la yang brten cing dharmeṣu ca yā samyak santīraṇākṣāntimāgamya bo.bhū.44kha/57
  4. jalpaḥ — gzung ba dang 'dzin par rtog pas yongs su bsgoms* pa ni rtog pa'i yid la byed pa ste grāhyagrāhakajalpaparibhāvito jalpamanaskāraḥ ma.bhā.22ka/5.16; rtog med rnam par shes pa nyid/ /dang po nyid du skye 'gyur zhing// ajalpākāramevādau vijñānaṃ tu prajāyate ta.sa.28ka/298
  5. = cho ga kalpaḥ, vidhiḥ — kalpe vidhikramau a.ko.2.7.39; vrīhibhiryajetetyevamādiviniyoganāmāni a.vi.2.7.39; sngags la nyer mkho'i ming ci rigs/ kal paH rtog pa/ bi d+hiHcho ga mi.ko.10kha
  6. kalpaḥ, vedāṅgam — rig byed kyi yan lag drug ste/ bslab pa dang rtogs (rtog ) pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o// aṅgāni vedānāṃ ṣaṭ śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994;

{{#arraymap:rtog pa

|; |@@@ | | }}