rtogs pa sbyor ba pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs pa sbyor ba pa
pā. prativedhaprāyogikaḥ, prāyogikamanaskārabhedaḥ — sbyor ba'i yid la byed pa ni rnam pa lnga stertogs pa sbyor ba pa('o// de ) ni rnam pa bcu gcig tu rig par bya ste prāyogikamanaskāraḥ pañcavidhaḥ… prativedhaprāyogikaśca sa punarekādaśavidho veditavyaḥ sū.a.167kha/59; dra.rtogs pa sbyor ba pa rnam pa bcu gcig rtogs pa sbyor ba pa rnam pa bcu gcig prativedhaprāyogika ekādaśavidhaḥ :
  1. glo bur ba nyid rtogs pa dang āgantukatvaprativedhaḥ,
  2. snang ba'i rgyu mtshan rtogs pa dang saṃprakhyānanimittaprativedhaḥ,
  3. don mi dmigs pa rtogs pa dang arthānupalambhaprativedhaḥ,
  4. dmigs pa mi dmigs pa rtogs pa dang upalambhānupalambhaprativedhaḥ,
  5. chos kyi dbyings rtogs pa dang dharmadhātuprativedhaḥ,
  6. gang zag la bdag med pa rtogs pa dang pudgalanairātmyaprativedhaḥ,
  7. chos la bdag med pa rtogs pa dang dharmanairātmyaprativedhaḥ,
  8. bsam pa dman pa rtogs pa dang hīnāśayaprativedhaḥ,
  9. yangs shing bdag nyid chen po'i bsam pa rtogs pa dang udāramāhātmyāśayaprativedhaḥ,
  10. ji ltar rtogs pa'i chos rnam par gzhag pa rtogs pa dang yathādhigamadharmavyavasthānaprativedhaḥ,
  11. chos rnam par bzhag pa rtogs pa'o// vyavasthāpitadharmaprativedhaśca sū.a.167kha/59.

{{#arraymap:rtogs pa sbyor ba pa

|; |@@@ | | }}