rton pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rton pa
*kri. (varta., vidhau; saka.)
  1. (varta.) pratisarati — de bzhin gshegs pa'i nges pa'i don gyi mdo sde la rton gyi/ drang ba'i don la ma yin te tathāgatanītārthaṃ sūtraṃ pratisarati na neyārtham bo.bhū.136kha/175; upastambhayati — rdzogs pa'i byang chub kyi lam la pha rol tu phyin pa drug ston (rton ) pa dang sambodhimārge ṣaṭpāramitāścopastambhayati śi.sa.54kha/52
  2. (vidhau) śrayatām — ye shes rgya mtsho mthu chen dag pa ste/…/chos la rang byung mnga' dbang mdzad la rton// jñānodadhiṃ śuddhamahānubhāvaṃ …dharme svayaṃbhuṃ vaśinaṃ śrayadhvam la.vi.3ka/2;
  • saṃ.
  1. pā. upastambhaḥ — bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ sū.a.131kha/4; rigs de ni gzhi zhes kyang bya/ rton pa dang rgyu dang rten pa dang nyer gnas dang sngon du 'gro+o ba dang gnas zhes kyang bya'o// tatpunaretadgotramādhāra ityucyate upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate bo.bhū.3kha/2; dra. rton pa bco brgyad/
  2. pā. pratiśaraṇam — rton pa dang ldan pa ni rgyal po lta bu ste/ chud mi za ba'i rgyu yin pa'i phyir ro// pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt sū.a. 141kha/18; pratisaraṇam — don la rton par bya'i tshig 'bru la rton par mi bya'o// arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena bo.bhū.128kha/165; ston (rton ) pa rnam par dbye ba'i tshigs su bcad pa rnam pa gsum'di ni ston (rton ) pa rnams kyi mtshan nyid do// pratisaraṇavibhāge trayaḥ ślokāḥ…idaṃ pratisaraṇānāṃ lakṣaṇam sū.a.223kha/133; rton pa bzhi catvāri pratisaraṇāni ma.vyu.1545;

{{#arraymap:rton pa

|; |@@@ | | }}