rtul phod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtul phod
*saṃ. = pha rol gnon pa parākramaḥ — nang ga la ni brtan par bya/ /phye ma leb la rtul phod bya// naṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ vi.va.213kha/1.89; śauryam — rtul phod gzugs ni srang gzhal ba/ /mtho ris 'dren pa'i lha su yis// śauryarūpatulārohe devāḥ ke nākanāyakāḥ a.ka.181ka/20.68; sahaḥ — draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca śaktiḥ parākramaprāṇau a.ko.2.8.102; sahate'nena śatrumiti sahaḥ a.vi.2.8.102; ūrjā — ūrjasvalaḥ syādūrjasvī ya ūrjātiśayānvitaḥ a.ko.2.8.75

{{#arraymap:rtul phod

|; |@@@ | | }}