sa dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa dbang
# = rgyal po kṣitīśaḥ, nṛpaḥ — rtsod ldan dus kyi sa dbang la/ /skye bo rnams ni ga la 'tsho// kāle kalau kṣitīśe ca janānāṃ jīvitaṃ kutaḥ a.ka.92ka/9.68; kṣitīśvaraḥ — zhes pa sman pas smras pa'i tshe/ /de bzhin zhes smras sa dbang gis// iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ a.ka.290kha/37.36; bhūmipurandaraḥ — de nas sa yi dbang po ni/ /'ongs par shes nas dbang po ni/ /lha yi tshogs dang bcas pa dag/ /rab dga' ldan pas bsu ba byas// purandarastato jñātvā prāptaṃ bhūmipurandaram pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ a.ka.43kha/4.86
  1. = sa dang dbang po bhūmyakṣam — des ni sa dbang gang zag 'das/ /zhig dang ma skyes mi rig go// bhūmyakṣapudgalotkrāntaṃ naṣṭājātaṃ na vetti tat abhi.ko.21kha/7.5.

{{#arraymap:sa dbang

|; |@@@ | | }}