sa gzhi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sa gzhi
# bhūmiḥ, pṛthivī/bhūbhāgaḥ — sa gzhi skyong ba'i dmag gi tshogs// bhūmipālasya sainyam a.ka.27kha/3.94; nags kyi sa gzhi vanabhūmayaḥ a.ka.131ka/66.70; 'og gi sa gzhi la mi 'bab pa…anavatarantīmadharimāṃ bhūmim a.śa.9ka/8; legs bshad kyis ni sa gzhi dang/ /nor ni tshegs chen dag gis 'thob// subhāṣitairbhūmirdhanaṃ kṛcchreṇa labhyate a.ka.290ka/107.22; pṛthivī — rgya mtsho'i mthas klas pa'i bar gyi sa gzhi samudraparyantāṃ pṛthivīm abhi.bhā.9kha/896; a.ko.150ka/2.1.3; pṛthutvāt pṛthivī a.vi.2.1.3; pṛthvī — dpag bsam ljon pas sa gzhi ni/ /gser gyis yongs bkang mkha' la song// hemnā kalpadrumaḥ pṛthvīṃ paripūrya divaṃ yayau a.ka.294ka/108.27; bhūḥ — sa gzhi skyong ba bhūpālaḥ a.ka.308kha /40.23; nags kyi sa gzhi me tog rab rgyas kusumakalilāḥ kānanabhuvaḥ a.ka.292kha/37.57; mahī — ri gling rgya mtshor bcas pa yi/ /sa gzhi mtha' dag 'dzin mod kyang// vahannapi mahīṃ kṛtsnāṃ saśailadvīpasāgarām kā.ā.328ka/2.185; de yi bsti gnas nye ba'i sa gzhir 'ongs// tadāśramopāntamahīmavāpa a.ka.295ka/38.8; mya ngam sa gzhi marumahī a.ka.74ka/7.37; medinī — khyod kyi btsun mo sa gzhi ni/ /lag 'gro'i longs spyod dag la chags// bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī kā.ā.333kha/2.343; vasumatī — sa gzhi lo thog dang ldan śasyavatī vasumatī vi.va.154ka/1.42; vasundharā — sa gzhi 'bru rnams sna tshogs skye bar gyur// vividhasasyadharā ca vasundharā jā.mā.64kha/75; kṣoṇiḥ, o ṇī — bskal pa'i bar du spu gri mal stan du brtags yul gyi sa gzhis bcom rnams ākalpakṣuratalpakalpaviṣama(viṣaya li.pā.)kṣoṇīkṣatānām a.ka.169ka/76.1; kṣmā — phan tshun mgo bo rnams bcom nas/ /sa gzhi khrag gis dran par byas// mithaḥ śirāṃsi nirbhidya cakruḥ kṣmāṃ śoṇitokṣitām a.ka.136kha/67.28; dharaṇī—shin tu 'bar ba'i lcags kyi sa gzhir lhung ba mi dge mang pos 'gyur// patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ bo.a.22ka/7.45; gauḥ mi.ko.86kha; sthaṇḍilam — sa gzhi skam par yang ngo// śuṣke'pi sthaṇḍile vi.sū.30kha/38; sthalī — nags kyi sa gzhi mdzes pa der// vanasthalīṣu kāntāsu tatra a.ka.251kha/29.49
  1. = sa steng bhūmitalam — phyi rol gyi 'khor gyi dkyil 'khor gyi sa'i gzhi stegs bu brjod du med pas brgyan pa bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ ga.vyū.279ka/5; ma.vyu.6881 (98ka); bhūtalam — skad cig gis ni grong khyer brgal/ /phyi rol sa gzhir mngon gshegs te// vilaṅghya nagaraṃ kṣaṇāt bahirbhūtalamabhyetya a.ka.222kha/24.164; bhuvitalam — lhun po'i rgyab kyi phyogs rnams su ni sa gzhi dag la lha min kla klo rnams kyis rgyal bar dka' ba 'khor ro// meroḥ pṛṣṭheṣu dikṣu bhramati bhuvitale durjayo dānavānāṃ mlecchānām vi.pra.171ka/1.22; kṣititalam — sa gzhi'i thig le khyod la kṣititalatilakaṃ tvām a.ka.309ka/40.25; dharaṇītalam — sa gzhi rnams ni ne'u gsing sngon po sar pa rnams kyis ri mo bkram pa bzhin du mdzes par byas pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni jā.mā.187ka/217; mahītalam — ji ltar bai DUr+ya sa gzhi gtsang ma la// yathaiva vaiḍūryamahītale śucau ra.vi.123ka/101; kṣmātalam — skad cig sa gzhi dag la bltas// kṣaṇaṃ kṣmātalamaikṣata a.ka.362kha/48.56; vasudhātalam — nam mkha' dang ni sa gzhi'i bar yang ring// nabhaśca dūre vasudhātalācca jā.mā.197kha/229
  2. = 'jig rten bhuvanam, lokaḥ — lo ka sa gzhi skye bo la// lokastu bhuvane jane a.ko.218ka/3.3.2
  3. = 'bru sa vapraḥ, vrīhikṣetram — skyes bu dang ni ma ning dag/ /sa gzhi k+She tra 'bru sa dang// puṃnapuṃsakayorvapraḥ kedāraḥ kṣetram a.ko.195ka/2.9.11; upyate dhānyamatra vapraḥ ḍuvap bījasantāne a.vi.2.9.11
  4. = sa gzhi bstar ba kuṭṭimaḥ, o mam — lcags sreg sa gzhi taptāyaḥkuṭṭimam bo.a.10kha/5.7.

{{#arraymap:sa gzhi

|; |@@@ | | }}